Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 592
________________ श्रीकल्प सूत्रे ||५७६ ।। 好好好 एष दारकः = पुत्रो भविष्यति, तदा खलु वयम् एतस्य दारकस्य एतदनुरूपम् = धनादिवृद्धेरनुरूपं, गुण्यम्=गुणेभ्य आगतम्, अत एव - गुणनिष्पन्नं 'वर्धमानः' इति नामधेयं करिष्यामः ||०५३|| मूलम् - तेणं कालेणं तेणं समएणं तिसला खत्तियाणी, नवण्हं मासाणं बहुपडिपुण्णाणं, अद्धमाणं राई दियाणं वीकताणं, जे से गिम्हाणं पढमे मासे दोघे पक्खे चित्तमुद्धे, तस्स णं चित्तसुद्धस्स तेरसीदिवसेणं, उच्चद्वागगएसु सत्तसु गहेसु, पढमे चंदजोगे, सोम्मासु दिसासु वितिमिरासु विसृद्धासु, जइएस सव्वसरणेसु, पयाहिणाणुकूलंसि भूमिसपंसि मारुयंसि पवार्यसि, णिष्फन्नमेइणीयंसि कालंसि, पमुइयप्पकीलिए जणवएसु, पुव्वरत्तावररत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेणं चंदेणं जोगमुत्रागएणं, तेल्लोगउज्जोयगरं मोक्खमगधम्मधुरं हियकरं सुहकरं संतिकरं कंतिघरं चउव्विहसंघणेयारं उयारं कठिणकम्मदलभेयारं गुणपारावारं सुकुमारं कुमारं पसूया || सू०५४॥ छाया - तस्मिन् काले तस्मिन् समये त्रिशला क्षत्रियाणी, नवसु मासेषु बहुप्रतिपूर्णेषु, अर्द्धाष्टमेषु रात्रिन्दिवेषु व्यतिक्रान्तेषु यः स ग्रीष्माणां प्रथमो मासो द्वितीयः पक्षः चैत्रशुद्धः, तस्य खलु चैत्रशुद्धस्य त्रयोदशीदिवसे, उच्चस्थानगतेषु सप्तसु ग्रहेषु, प्रथमे चन्द्रयोगे, दिक्षु वितिमिरासु विशुद्धामु सोम्यासु, जयिकेषु सर्वशकुनेषु, चाहिए, अर्थात् इन सब से भी बढ़ रहे हैं। अतः जिस समय हमारा यह बालक उत्पन्न होगा, तब हम इसका इस वृद्धि के अनुरूप, गुणमय और गुणनिष्पन्न 'बर्द्धमान' नाम रक्खेंगे || सु० ५३ ॥ मूल का अर्थ- 'तेणं कालेणं' इत्यादि । उस काल और उस समय में गर्भ के नौ महीने पूरे बीत जाने पर तथा साढ़े सात रात्र व्यतीत हो जाने पर जब ग्रीष्म का पहला महीना और दूसरा पक्ष चैत्र शुद्ध था, उस चैत्र शुद्ध पक्ष की त्रयोदशी के दिन, सूर्य, चन्द्र, मङ्गल, बुध, गुरु, शुक्र और शनि ये सात ग्रह उच्च स्थान पर थे, चन्द्रमा का योग તથા વિદ્યમાન ઉત્તમ દ્રવ્યને ગ્રહણ કરવાનું છે. એટલે કે આ ખધામાં વૃદ્ધિ પામ્યા છીએ. તેથી જ્યારે આપણા આ બાળક જન્મ લેશે, ત્યારે આપણે તેનુ આ વૃદ્ધિને અનુરૂપ, ગુણમય અને ગુણનિષ્પન્ન વમાન” नाम रामशु (सू०५३) भूणना अर्थ - लेणं कालेणं' धत्याहि ते डास अने ते समये, गर्भना नव महिना भने साडी सात મહાત્રિ પૂરેપૂરી વ્યતીત થઇ. તે વખતે ગીષ્મ ઋતુ ચાલતી હતી. તેનેા પ્રથમ માસ ફાગણ પૂરો થયેા હતે. બીજો માસ ચૈત્ર એ હતા ને તેના શુકલપક્ષ વીતતા હતા. આ ચૈત્ર માસના શુકલ પક્ષના તેરમા દિવસે, સૂર્ય, શ્રી કલ્પ સૂત્ર : ૦૧ Sun Juy Sur Singin कल्प मञ्जरी टीका भगवतो जन्म ॥ ५७६ ॥

Loading...

Page Navigation
1 ... 590 591 592 593 594 595 596