Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्पसूत्रे ॥५७४ ॥
灏通设洄间间
मणयश्चन्द्रकान्तप्रभृतयः, मौक्तिकानि = मुक्ताफलानि, शङ्खा:= दक्षिणावर्त्ताः, शिला : = स्फटिकादिरूपाः, प्रवालानि= विद्रुमाण, रक्तरत्नानि पद्मरागादीनि आदिशब्दात् चीनांशुकादिवत्र कम्बलादीनि ग्राद्याणि, तेन तथासत्सारस्वापतेयेन - सत्-विद्यमानं न पुनरैन्द्रजालिकवस्तुवत् स्वरूपतोऽविद्यमानम् तच्च सारस्वापतेयं=प्रधानद्रव्यं चेति तथाभूतेन - विद्यमानप्रधानद्रव्येण, तथा प्रीतिसत्कारसमुदयेन - प्रीतिः = मानसी तुष्टिः, सत्कारः = वस्त्रादिभिः स्वजनकृतः शुश्रूषालक्षणः, तत्समुदयेन = तत्संप्राप्स्या, अतीवातीव अधिकाधिकम् अभ्यवर्षत= सर्वथा वृद्धिं गतम् । ततः खलु श्रमणस्य भगवतो महावीरस्य अम्बापित्रोः = मातापित्रोः अयमेतद्रूपः = वक्ष्यमाणः, आध्यात्मिकः= आत्मगतः अङ्कुर इव, तदनु चिन्तितः = पुनः पुनः स्मरणरूपो विचारो द्विपत्रित इव, ततः कल्पितः स एव स्वर्ण (गढ़ा और विना गढ़ा सोना) की वृद्धि होने लगी, कर्केतन आदि रत्नों की वृद्धि होने लगी, चन्द्रकान्त आदि मणियों की वृद्धि होने लगी, मांतियों की वृद्धि होने लगी, दक्षिणावर्त्त शंखों की वृद्धि होने लगी, शिलाओं (स्फटिकादि शिलाओं) की वृद्धि होने लगी, मूंगों की वृद्धि होने लगी, लालों की वृद्धि होने लगी, तथा 'आदि' - शब्द से चोनी वस्त्र, कंवल आदि की वृद्धि होने लगी, तथा सत्-अर्थात् जो वास्तव में ही विद्यमान हैं, इन्द्रजाल - संबंधी वस्तुओं की भाँति काल्पनिक नहीं हैं, ऐसी उत्तम वस्तुओं की वृद्धि होने लगी, तथा प्रीति अर्थात् मानसिक तुष्टि की और वस्त्रादि द्वारा स्वजनकृत सत्कार की वृद्धि होने लगी ।
इस कारण श्रमण भगवान् महावीर के माता-पिता को इस प्रकार का आध्यात्मिक अर्थात् अंकुर की तरह भीतरी विचार, फिर चिन्तित अर्थात् दो पत्ते जिसमें फूट निकले हों ऐसे अंकुर લાગી, સુવણું (ઘડેલ અને ઘડયા વિનાનું સેતુ) ની વૃદ્ધિ થવા લાગી, કેતન આદિ રત્નાની વૃદ્ધિ થવા લાગી, ચન્દ્રકાન્ત આદિ મણિએની વૃદ્ધિ થવા લાગી, મેાતીઓની વૃદ્ધિ થવા લાગી, દક્ષિણાવર્ત્ત શખાની વૃદ્ધિ થવા લાગી, शिक्षायो (स्कूटिहि शिलामो)नी वृद्धि थवा सागी, भूगो (परवाना)नी वृद्धि थवा सागी, सालो (सास रंगनां રત્ના)ની વૃદ્ધિ થવા લાગી, તથા આદિ શબ્દથી ખાંડ, વસ્ત્ર, કબલ આદિની વૃદ્ધિ થવા લાગી, તથા સત્ એટલે કે વાસ્તવમાં જ વિદ્યમાન છે, ઇન્દ્રજાળ-સ'ખ'ધી વસ્તુઓની જેમ કાલ્પનિક નથી એવી ઉત્તમ વસ્તુઓની વૃદ્ધિ થવા લાગી, તથા પ્રીતિ એટલે કે માનસિક સતાષની અને વસ્ત્રાદિ દ્વારા સ્વજનકૃત સત્કારની વૃદ્ધિ થવા લાગી,
આ કારણે શ્રમણ ભગવાન મહાવીરનાં માતા-પિતાને આ પ્રકારના આધ્યાત્મિક એટલે કે અંકુરના જેવા આંતરિક વિચાર, પછી ચિન્તિત એટલે કે એ પાન જેમાંથી ફૂટી નીકળ્યા હોય એવા અંકુરના જેવા ફરી ફરીને
શ્રી કલ્પ સૂત્ર : ૦૧
कल्प
मञ्जरी
टीका
भगवतो 'वर्द्धमान'
इतिनाम
करणार्थ तन्मातापित्रोः
संकल्पः ।
॥५७४ ।।