Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
कल्पमञ्जरी
||५७८।।
टीका- तेणं कालेणं' इत्यादि। तस्मिन् कालेचतुर्थारकलक्षणे, तस्मिन् समये-सिद्धार्थराजशासनसमये, त्रिशला क्षत्रियाणी नवसु मासेषु बहुप्रतिपूर्णेषु सम्यक्पूर्णेषु, तदुपरि च अष्टिमेषु-सार्धसप्तसु रात्रिन्दिवेषु व्यतिक्रान्तेषु व्यतीतेषु यः स ग्रीष्माणां प्रथमो मास: चैत्रो मासः, द्वितीयः पक्ष शुक्लपक्षः, अमुमेवार्थ स्पष्टयति-चैत्रशुद्ध चैत्रशुक्लपक्षः तस्य खलु चैत्रशुद्धस्य त्रयोदशीदिवसे-त्रयोदश्यां तिथौ, उच्चस्थानगतेषु सप्तसु ग्रहेष-सूर्यादिशनैश्चरान्तेषु सत्सु, प्रथमे प्रधाने चन्द्रयोगे सति, तथा-सोम्यासु-धृलिष्टयादिरहितासु वितिमिरासु अन्धकाररहितासु-भगवदुत्पत्तिकाले सर्वत्र प्रकाशसंभवात् , विशुद्धासु-दिग्दाहायभावात स्वच्छामु च दिक्षु जातासु, तथा-जयिकेपु-जयवत्सु सर्वशकुनेषु = सकलशुभसूचकनिमित्तेषु जातेष, तथा-प्रदक्षिणानुकूले-पदक्षिणो दक्षिणावर्तत्वात् , स चासौ अनुकल: मुरभिशीतलत्वात् मुखपदस्तस्मिन्, भूमिसर्प-मृदुमन्दत्वाद् भूमिगमनशीले मारुतेन्वायौ प्रवाते सति, तथा-निष्पन्नमेदिनीके-निष्यन्ना सस्यसम्पन्ना मेदिनी-पृथ्वी यस्मिंस्त
भगवतो जन्म
टीका का अर्थ- तेण कालेण' इत्यादि । चौथे बारे में और राजा सिद्धार्थ के शासन के समय में, त्रिशला क्षत्रियाणी ने, नौ महीना पूर्णरूप से व्यतीत हो जाने पर और साढ़े सात रात्रि बीत जाने पर, ग्रीष्म ऋतु के प्रथम मास-चैत्र के शुक्ल पक्ष के तेरस के दिन अर्थात् चैत्रशुक्लात्रयोदशी के दिन, सूर्य से लेकर शनैश्चर तक के सात ग्रह उच्च स्थान पर थे, चन्द्र का योग प्रधान था, दिशाएँ धूलिवर्षा आदि से रहित सौम्य उज्ज्वल थीं, क्यों कि भगवान् के जन्म के समय सर्वत्र प्रकाश हो जाता है तथा दिशादाह आदि का अभाव होने से स्वच्छ थीं, शुभसूचक सब निमित्त जयवन्त थे। मुरभि तथा शीतल होने के कारण सुखकारी दक्षिणावर्त पवन चल रहा था, वह ऐसा समय था जब कि पृथ्वी सस्य
---- - टीन। :-'तेण कालेणं' त्याह. याथा मा२॥ ३५ णमा भने रान सिद्धार्थना शासनना समयमा, ત્રિશલા ક્ષત્રિયાણીએ પૂરા નવ માસ અને સાડી સાત રાત્રિ પસાર થતાં ગ્રીષ્મ ઋતુના પહેલા માસ-ચૈત્ર સુદી તેરસને દિવસે એટલે કે ચૈત્રશુકલા ત્રયોદશીને દિવસે, સૂર્યથી માંડીને શનિ સુધીના સાતે ગ્રહે જ્યારે ઉચ્ચ સ્થાને હતા, ચન્દ્રને યોગ પ્રધાન હતા. દિશાએ ધૂળ-વષ આદિથી રહિત સૌમ્ય અને ઉજજવલ હતી, કારણ કે ભગવાનના જન્મ સમયે સર્વત્ર પ્રકાશ થઈ જાય છે. તથા દિશાદાહ આદિને અભાવ હોવાથી સ્વચ્છ હતી, શુભસૂચક બધા નિમિત્તો જયજયકાર હતો. સુગન્ધિત તથા શીતળ હોવાને કારણે સુખકારી દક્ષિણાવર્ત પવન વાતે હતા. તે એ સમય હતો કે જ્યારે
॥५७८॥
શ્રી કલ્પ સૂત્ર: ૦૧