Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 595
________________ श्रीकल्प ॥५७९॥ स्मिंस्तथाभूते काले सति, अतएव-प्रमुदितप्रक्रीडितेषु-प्रमुदिताः=मुभिक्षादिना हृष्टाश्च ते प्रक्रीडिताः-उत्सवादिना क्रीडां कतु प्रारब्धाश्च ते तथाभूतेषु जनपदेषु जनपदनिवासिलोकेषु सत्सु, पूर्वरात्रापररात्रकालसमये मध्यरात्रे हस्तोत्तरासु नक्षत्रे हस्तोपलक्षितोत्तरानक्षत्रे चन्द्रेण सह योगम् उपागतेप्राप्ते सति, त्रैलोक्योद्योतकरं लोकजयप्रकाशकं मोक्षमार्गधर्मधुराधरं मोक्षमार्गधर्मस्य या धू: भारः, तस्या धरंधारक, हितकरं कल्याणकर, मुखकरं सौख्यकारिणम् , शान्तिकरम्-सकलोपद्रवनाशकारिणम् , कान्तिगृहम् अपूर्वरूपलावण्यधरं, चतुर्विधसङ्घनेतारंसाधु-साध्वी-श्रावक-श्राविकारूपचतुर्विधसङ्घनायकम् , उदारं श्रेष्ठं कठिनकर्मदलभेत्तार-कठिन-दुःखेन निर्जरणीय यत्कर्म, तस्य यद्दलं-पुञ्जः तस्य भेत्तारं विनाशकं, गुणपारावारं-दयादाक्षिण्यादिगुणसमुद्रम् सुकुमारं सुकोमल कुमारं-पुत्रं पासूत अजनयत् । ज्योतिषशास्त्रे ग्रहाणामुच्चस्थानगतानां फलमिदमुक्तम्से मुशोभित थी, अत एवं जनपदनिवासी जन मुभिक्ष के कारण प्रमुदित थे और उत्सव आदि मनाकर क्रीडा करने में लगे थे। ऐसे आनन्दमय समय में मध्य रात्रि के अवसर पर हस्तोत्तरा (उत्तरा-फाल्गुनी) नक्षत्र का चन्द्रमा के साथ योग होने पर, तीन लोक में प्रकाश करने वाले, मोक्षमार्ग रूप धम की धुरा को धारण करने वाले, कल्याणकारी, सुखकारी, समस्त उपद्रवों को शमन करनेवाले अद्भुत रूप-लावण्य के धारक, साधु-साध्वी-श्रावक-श्राविका-रूप चतुर्विध संघ के नायक, श्रेष्ठ, कठिनता से क्षय किये जाने वाले कर्म-समूह के विनाशक,-दया दाक्षिण्य आदि सद्गुणों के सागर ऐसे सुकुमार पुत्र को त्रिशलादेवीने जन्म दिया। ज्योतिषशास्त्र में उच्च स्थान को प्राप्त ग्रहों का फल इस प्रकार बतलाया है भगवतो जन्म પૃથ્વી સસ્ય (અનાજ)થી સુશોભિત હતી. તેથી જનપદમાં રહેતા લોકો સુકાળને કારણે આનંદિત હતા અને ઉત્સવ આદિ ઉજવીને ક્રીડા કરવામાં મગ્ન હતા. એવા આનંદમય સમયે મધ્ય રાત્રિના અવસરે હસ્તત્તરા (ઉત્તરાફાગુની) નક્ષત્રને ચન્દ્રમાની સાથે વેગ થતાં, ત્રણ લેકમાં પ્રકાશ કરનાર, મોક્ષમાર્ગરૂપ ધર્મની ધુરાને ધારણ કરનાર, ક૯યાણકારી, સુખકારી. સમસ્ત ઉપદ્રનું શમન કરનાર, અદૂભુત રૂપલાવણ્યના ધારક, સાધુ, સાધ્વી, શ્રાવક, શ્રાવિકા રૂપ ચાતુર્વિધ સંઘના નાયક, શ્રેષ્ઠ, મુશ્કેલીથી ક્ષય કરાનાર કમ-સમૂહના વિનાશક, દયા, દાક્ષિણ્ય આદિ સદૂગુણના સાગર, એવા સુકુમાર પુત્રને ત્રિશલા દેવીએ જન્મ આપ્યો. જયેતિષશાસ્ત્રમાં ઉચ્ચસ્થાનવાળા ગ્રહોનું ફળ આ પ્રમાણે બતાવ્યું છે— ॥५७९॥ શ્રી કલ્પ સૂત્ર: ૦૧

Loading...

Page Navigation
1 ... 593 594 595 596