Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 579
________________ श्रीकल्प ASTRRNSAANENTRIES कल्पमञ्जरी ॥५६३॥ टीका मूलम् - जप्पभिई च णं समणे भगवं महावीरे देवाणंदाए माहणीए गब्भाश्री तिसलाए खनियाणीए गब्भम्मि साहरिए तप्पभिई च णं बहवे वेसमणकुंडधारिणो तिरियजंभगा देवा सकवयणेणं जाई इमाई पुरापोराणाई महानिहाणाई भवंति, तं जहा-पहीणसामियाई पहीणसेउयाई पहीणगोत्तागाराई, उच्छिन्नसामियाइं उच्छिन्नसेउयाई उच्छिन्नगोत्तागाराइंगामा-गर-नगर-खेड-कब्बड-मडंब-दोणमुह-पट्टण-निगमा-सम-संवाहसंनिवेसेसु वा सिंघाडएसु वा तिएमु वा चउक्केसु वा चच्चरेसु वा चउम्मुहेसु वा महापहेसु वा गामट्ठाणेमु वा नगरहाणेसु वा गामणिद्धमणेसु वा णगरणिद्धमणेमु वा आवणेसु वा देवकुलेसु वा सहासु वा पवासु वा आरामेसु वा उजाणेसु वा वणेसु वा वनसंडेसु वा सुसाण-सुन्नागार-गिरिकंदर-संति-सेलो-चट्ठाण-भवणगिहेसु वा सन्निक्खित्ताई चिट्ठति ताई सिद्धत्थरायभवणंसि साहरंति ॥सू० ५२॥ छाया-यत्प्रभृति च खलु श्रमणो भगवान् महावीरो देवानन्दायाः ब्राह्मण्याः गर्भात् त्रिशलायाः क्षत्रियाण्या गर्ने संहृतः, तत्प्रभृति च खलु बहवो वैश्रवणकुण्डधारिणः तिर्यग्जम्भका देवाः शक्रवचनेन यानि इमानि पुरापुराणानि महानिधानानि भवन्ति; तद्यथा-पहीणस्वामिकानि प्रहीणसेतुकानि पहीणगोत्रागाराणि ग्रामा-ऽऽकर-नगर-खेट-कर्बट-मडम्ब-द्रोणमुख-पत्तन-निगमा-श्रम-संवाह-संनिवेशेषु वा शृङ्गाटकेषु वा त्रिकेषु मूल का अर्थ- पभिई' इत्यादि। जब से श्रमण भगवान महावीर देवानन्दा ब्राह्मणी के गर्भ से त्रिशला क्षत्रियाणी के गर्भ में आये, तब से बहुत-से कुबेर के आज्ञापालक मध्यलोक में रहनेवाले त्रिजुंभक नामक देव, इन्द्र की आज्ञा से पुराने निधानों (खजानों) को सिद्धार्थ राजा के भवन में ले आने लगे। वे निधान ऐसे थे कि जिनके स्वामी मर चुके थे, जिनके निशान भी नष्ट हो चुके थे, सिद्धार्थराजभवने त्रिजृम्भक देवकृतनिधानसमाहरणम् भूजन। अथ - पभिई 'त्यादि.क्यारथी सगवान महावीरना सपनु वान हा भातानी क्षिमाथी २५ ४३री, ત્રિશલાદેવીની કૂખમાં સ્થાપન કર્યું ત્યારથી, કુબેરના આજ્ઞાપાલક મધ્યલેકનિવાસી ત્રિજૈભકદેવને સિદ્ધાર્થ રાજાના ભવનમાં, સર્વ પુરાણા ખજાનાએ ઠલવવા, શક્રેન્ડે આજ્ઞા કરી દીધી હતી. આ નિધાનના સ્વામીએ પાસેથી ઝુંટવી-ઝડપીને લઈને નહિ, પણ જે ધનના સ્વામી મરી ચુકયા હતા, જેનું કઈ વારસ રહ્યું ન હતું, જેનાં ઘરબાર નાશ થયાં હતાં, જેનાં ગેત્રે પણ જડી શકતાં નહિ તેવી જ વ્યક્તિએના નકામા થઇ પડેલા ધનના ઢગલાને, આ દેવ, સિદ્ધાર્થ રાજાના ખજાનામાં ઠલવતે. ॥५६॥ શ્રી કલ્પ સૂત્ર: ૦૧

Loading...

Page Navigation
1 ... 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596