Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
सूत्रे ॥५६७॥
उक्तंच- पत्तनं शकटैगम्यं घोटकैनों भिरेव च।
नौभिरेव तु यद् गम्यं पट्टनं तत् प्रचक्षते ॥१॥ इति। निगमाः प्रभूततरवणिग्जननिवासाः, आश्रमाः तापसैरावासिताः पश्चादपरैरपि अधिष्ठिताः, संवाहाः
कल्पकृषीवलैान्यरक्षार्थ निर्मितानि दुर्गभूमिस्थानानि, पर्वतशिखरस्थितजननिवासाः, समागतबहुपथिकजननिवासा
मञ्जरी वा, सन्निवेशासमागतसार्थवाहादिनिवासस्थानानि, एतेषां द्वन्द्वः, तेषु, तथा-शृङ्गाटकेषु-शृङ्गाटाकृतिकत्रिकोण- टीका
“पत्तनं शकटैगम्यं, घोटकैनौभिरेव च ।
नौभिरेव तु यद् गम्यं, पट्टनं तत्प्रचक्षते” ॥१॥ पत्तन गाड़ियों से, घोड़ों से और नौकाओं से भी गम्य होता है, किन्तु जहाँ नाव से ही पहुँचामा जाय वह पट्टन कहलाता है। ॥१॥
सिद्धार्थ(९) निगम-जहाँ अत्यधिक संख्या में व्यापारी रहते हों।
राजभवने (१०) आश्रम-जो स्थान तापसों ने बसाये हों और बाद में दूसरे लोग भी जहाँ बस गये हों।
त्रिजृम्भक(११) संवाह-किसानों द्वारा धान्य की रखवाली करने के लिए दुर्गम भूमि में बनाये गये स्थान,
देवकृत
निधानया पहाड़ी के शिखर पर की वस्ती, या इधर-उधर से आये हुए बहुत से पथिक जहाँ ठहरें वह स्थान ।
समाहरणम् (१२) सन्निवेश-आये हुए सार्थवाहों (वणजारों-वाणिज्यकारों) के ठहरने के स्थान ।
“पत्तनं शकटैगम्यं घोटकैनो भिरेव च।
नौभिरेव तु यद गम्यं पट्टनं तत्प्रचक्षते ॥१॥ પત્તન ગાડીએથી, ઘડાઓથી અને નૌકાઓથી પણ ગમ્ય હોય છે, પણ જ્યાં નાવથી જ પહોંચી શકાય ते पट्टन ४३वाय छे. (१)
(6 નિગમ- જ્યાં ઘણી મોટી સંખ્યામાં વ્યાપારીઓ રહેતા હોય. (૧૦) આશ્રમ- જે સ્થાન તાપસે એ વસાવ્યું હોય અને ત્યાર બાદ બીજા લોકો પણ ત્યાં વસ્યા હોય. ॥५६७॥
(૧૧) સંવાહ-કિસાન દ્વારા ધાન્યના રક્ષણ માટે દુર્ગમ ભૂમિમાં બનાવવામાં આવેલાં સ્થાન, કે પહાડીના શિખર પરની વસ્તી, કે અહીં-તહીંથી આવેલ ઘણાખરા વટેમાર્ગ જ્યાં થોભે તે સ્થાન.
(१२) सनिवेश-मावला सार्थवाहा (आ-वेपारीमान योलानु स्थान.
શ્રી કલ્પ સૂત્ર: ૦૧