Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 554
________________ श्रीकल्पसूत्रे 1143611 藏賞淇淇源 प्रतिनिष्क्रम्य एकतो मिलन्ति, मिलित्वा यत्रैव सिद्धार्थस्य राज्ञो बाह्योपस्थानशाला यत्रैव सिद्धार्थों राजा तत्रैव उपागच्छन्ति, उपागम्य सिद्धार्थ राजानं जयेन विजयेन वर्द्धयन्ति, सिद्धार्थेन राज्ञा सत्कारिताः सम्मानिताः सन्तः पूर्वन्यस्तेषु भद्रासनेषु निषीदन्ति | | ०४९ ॥ टीका- 'तए णं ते' इत्यादि । ततः खलु ते पूर्वोक्ताः स्वमपाठकाः सिद्धार्थस्य राज्ञः कौटुम्बिकपुरुषैः शब्दिताः सन्तः हृष्टतुष्टाः स्नाताः कृतवलिकर्माणः = कृतवायसादिपक्ष्यन्नविभागाः, कृतकौतुकमङ्गलमायवित्ताः = कृतमपीतिलकादिदध्यक्षतादिरूपदुःस्वप्रविघातक प्रातः कृत्याः, अल्प महार्घाऽऽभरणालङ्कृतशरीरा:=अल्पभारबहुमूल्यकहीरकाद्यलङ्कारशोभितशरीराः, स्वकेभ्यः स्वकेभ्यो गृहेभ्यः प्रतिनिष्क्रम्य = निःसृत्य एकत:= एकस्मिन स्थाने मिलन्ति = सम्मिलिता भवन्ति, मिलित्वा यत्रैव सिद्धार्थस्य राज्ञो बाह्योपस्थानशाला यत्रैव पर इकट्ठे हुए, इकट्ठे होकर जहाँ राजा सिद्धार्थ की बाह्य उपस्थानशाला थी और जहाँ राजा सिद्धार्थ ये वहाँ आ पहुँचे, आकर राजा सिद्धार्थका 'आपकी जय विजय हो' कह कर अभिनन्दन किया। राजा सिद्धार्थ ने उनका सत्कार और सम्मान किया। वे पहले रक्खे हुए भद्रासनों पर बैठ गये । ०४९ ॥ टीका का अर्थ 'तए णं ते सुमिण' - इत्यादि । सिद्धार्थ राजा के कौटुम्बिक पुरुषों द्वारा बुलाये गये वे स्वमपाठक हृष्ट और तुष्ट हुए । उन्होंने स्नान किया। काक आदि पक्षियों को अन्नादि प्रदान किया। कौतुक -मपीतिलक आदि, मंगल- दही अक्षत आदि, तथा दुष्ट स्वप्नों के फल के विघात करने वाला प्रायश्चित्त किया। अल्प भारवाले और बहुमूल्य आभूषणों से अपने शरीर का शृंगार किया। फिर अपने-अपने घरों से निकले और एक स्थान पर इकट्ठे होकर जहाँ राजा सिद्धार्थकी बाहरी उपस्थानशाला थी और जहाँ राजा सिद्धार्थ થયાં. એકત્ર થઈને જ્યાં રાજા સિદ્ધાર્થની બહારની ઉપસ્થાનશાળા હતી, જ્યાં રાજા સિદ્ધાર્થ હતા, ત્યાં આવી પહેાંચ્યા ત્યાં પહાંચીને આપના જય હો, આપના વિજય હૈ” એમ કહીને રાજા સિદ્ધાર્થને અભિનન્દન આપ્યાં. રાજા સિદ્ધાર્થે તેમના સત્કાર અને સન્માન કર્યું. તેઓ પહેલેથી ગેાઠવેલાં ભદ્રાસના પર બેસી ગયાં. (સૂ૦ ૪૯) टीडअन अर्थ- 'तपणं ते सुमिण' - इत्याहि. सिद्धार्थ रान्मना भेटुमि पुरुषो द्वारा मोसावास स्वप्नपाठो हर्ष म संतोष पाभ्या. तेथे स्नान यु । (आगो) यहि पक्षीयोने अन्नाहि प्रदान भ्यु तुङ-भषीति यहि, भगण-हडी અક્ષત આદિ તથા દુષ્ટ સ્વપ્નાનાં ફળના નાશ કરનાર પ્રાયશ્ચિત્ત કર્યુ. હલકાવજનવાળાં તથા ઘણાં જ કીમતી આભૂષણો વડે શરીર શણગાર્યું. પછી પોતપોતાના ઘેરથી નીકળીને અને એક જગ્યાએ એકઠાં મળીને જ્યાં રાજાની શ્રી કલ્પ સૂત્ર ઃ ૦૧ कल्प मञ्जरी टीका स्वप्नपाठकानां राजदर्शनाय सज्जनम् ||५३८ ||

Loading...

Page Navigation
1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596