Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
एषां व्याख्या अत्रैव महावीरभवकथायां नवमसूत्रव्याख्यातोऽवसेया, एतादृशं दारकं-पुत्रं प्रजनयिष्यति । सोऽपि च खलु दारकः उन्मुक्तबालभावः व्यतीतबाल्यः विज्ञातपरिणतमात्रः-विज्ञातं-विज्ञानं, तत् परिणतमात्रं यस्य स तथा-परिक्वविज्ञानो, यौवनकम्-युवावस्थाम् अनुप्राप्तः सन् शूरः पराक्रमी वीरः शत्रुनिवारकः विक्रान्तः अप्रतिहतपराक्रमः विस्तीर्णविपुलबलवाहनः प्रतिदिक्पमृतबहुसैन्यहस्त्यश्वादिवाहनः, चातुरन्तचक्रवर्ती सार्वभौमः, राजपति राज्ञां स्वामी राजा भविष्यति । यद्वा-जिना सर्वेन्द्रियविजेता त्रैलोक्यनाथ: त्रिलोकीस्वामी धर्मवरचातुरन्तचक्रवर्ती च भविष्यति । तत् तस्मात् हे देवानुप्रिय ! त्रिशलया देव्या उदाराः खलु, धन्याः खलु, मङ्गल्याः खलु स्वमा दृष्टाः। ततः स्वप्नफलश्रवणानन्तरं खलु सिद्धार्थों राजा तेषां स्वमपाठका
कल्पमञ्जरी
॥५४९॥
टीका
(इन सब शब्दों की व्याख्या, इसी शास्त्र की महावीरभवकथा के नवम सूत्र की व्याख्या में की जा चुकी है, वहाँ देख लेना चाहिए।)
वह बालक बाल्यावस्था व्यतीत हो जाने पर, परिपक्वविज्ञान होकर युवावस्था को प्राप्त करके पराक्रमी, शत्रुमर्दक एवं अप्रतिहतपराक्रमवाला होगा। उसकी सेना और हाथी-घोडे आदि वाहन सब दिशाओं में फैलेंगे। वह सार्वभौम राजाधिराज-चक्रवर्ती होगा, या समस्त इन्द्रियों का विजेता, तीन लोक का नाथ श्रेष्ठधर्मचक्रवर्ती होगा। अतएव हे देवानप्रिय ! त्रिशला देवी ने निश्चय ही उदार स्वप्न देखे हैं। धन्य स्वम देखे हैं। निश्चय ही मंगलकारी स्वप्न देखे हैं।'
स्वमफलकथनम्
(આ બધા શબ્દની વ્યાખ્યા એ જ શાસ્ત્રનાં મહાવીર ભવકથાના નવમાં સૂત્રમાં કહેલ છે ત્યાં જઈ લેવી).
તે બાળક બાલ્યાવસ્થા પસાર થતાં, પરિપકવવિજ્ઞાનયુકત થઈને યુવાવસ્થાએ પહોંચીને પરાક્રમી, શત્રુમર્દક અને અજેયપરાક્રમવાળે થશે. તેની સેના અને હાથી-ઘડા આદિ વાહન બધી દિશાઓમાં ફેલાશે. તે સાર્વભૌમ રાજાધિરાજ-ચક્રવતી થશે, અથવા સઘળી ઈન્દ્રિયાને વિજેતા, ત્રણ લોકો નાથ, શ્રેષ્ઠ, ધમચકવતી થશે. તેથી હે દેવાનુપ્રિય! ત્રિશલાદેવીએ નક્કી જ ઉદાર સ્વપ્ન જોયાં છે. નક્કી જ ધન્ય સ્વપ્ન જોયાં છે. અવશ્ય મંગલકારી સ્વને જોયાં છે.”
॥५४९॥
શ્રી કલ્પ સૂત્ર: ૦૧