Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
श्रीकल्प
कल्पमञ्जरी
||५५२॥
टीका
खत्तियाणीए दोमु मासेसु वीइक्तेसु तइए मासे वट्टमाणे तस्स गम्भस्स दोहलकालसमयसि अयमेयारूवे दोहले पाउब्भवित्था-"धनाओणं ताओ अम्माओ सपुण्णाओ कयहाओ कयपुण्णाओ कयलक्खणाओ सुकयविहवाओ, सुलद्धे णं तासि माणुस्सए जम्मजीवियफले, जाओ णं मुहबद्धसदोरगमुहबत्थियाणं रयहरणपडिग्गहधराणं समणाणं निग्गंथाणं अंतिए सयपइणा सद्धि धम्मं सुयमाणीओ सामाइयपडिकमणं समायरंतीभो साहम्मिए मुस्सूसमाणीो तहारूवाणं समणाणं निग्गंथाणं पडिलाभंतीओ य दोहलं विणियंति । तं सेयं जइ णं अहमवि सिद्धत्थेणं रन्ना सद्धि एवमेव दोहलं विणिज्जामि। तए णं से सिद्धस्थे राया तीए तिसलाए खत्तियाणीए एयारूवं दोहलं वियाणित्ता तं दीहलं तहेव विणेइ। एवं तिसलाए खत्तियाणीए वीसइट्टाणविसए सव्वेवि दोहले सिद्धत्थे राया भुज्जो भुज्जो विणेइ। तए णं सा तिसला खत्तियाणी तेसु दोहलेसु विणीएमु विणीयदोहला संपुण्णदोहला विच्छिन्नदोहला सकारियदोहला सम्माणियदोहला तस्स गब्भस्स अणुकेपणवाए जयं चिट्ठइ, जयं आसइ, जयं सुबइ, आहारंपि य ण णाइसीयं णाइउण्हं णाइतितं णाइकडुयं णाइअंबिलं जाइमहरं णाइणिद्धं णाइलुक्खं गाइउल्लं णाइसुकं आहरइ। किं बहुणा, जे तस्स गब्भस्स हिये मिये पत्थये पोसए देसे य काले य आहारो हवइ, नं आहारं आहारेमाणी णाइचिंताहिं णाइसोगेहिं णाइदेण्णेहिं णाइमोहेहिं णाइभयेहिं णाइपरित्तासेहिं णाइभोयणच्छायणगंधमल्लालंकारेहिं तं गम्भं सुहं सुहेणं परिवहइ ।।सू० ५१॥
छाया-ततः खलु स सिद्धार्थों राजा यत्रैव त्रिशला क्षत्रियाणी जवनिकाऽन्तरिता तत्रैवोपागम्य त्रिशलां क्षत्रियाणी स्वमपाठकश्रुतं सर्व फलं परिकथयति । ततः खलु सा त्रिशला क्षत्रियाणी एतमर्थ श्रुत्वा निशभ्य हृष्टतुष्टा सिद्धार्थेन राज्ञाऽभ्यनुज्ञाता सती तस्माद् भद्रासनादू अभ्युत्थाय अत्वरितमचपलमसम्भ्रान्तया
मूल का अर्थ-'तएणं से सिद्धत्थे' इत्यादि । तत्पश्चात् सिद्धार्थ राजा ने जहाँ त्रिशला क्षत्रियाणी यवनिका (पद) की ओट में बैठी थी, वहाँ जाकर त्रिशला क्षत्रियाणी से स्वप्नपाठकों के मुख से सुना हुआ सब फल कहा। तब वह त्रिशला क्षत्रियाणी इस अर्थ को सुन कर और समझ कर हृष्ट-तुष्ट हुई। सिद्धार्थ राजा की आज्ञा पाकर, उस भद्रासन से उठ कर त्वरारहित, चपलतारहित होकर राजहंसी सरीखी संभ्रम
भूजन। म -"तपणं से सिद्धत्थे" त्याहि. त्यारमा सिद्धार्थ या शिक्षा क्षत्रिया पहानी પાછળ બેઠી હતી, ત્યાં જઈને ત્રિશલા ક્ષત્રિયાણીને સ્વપ્ન પાઠકના મુખે સાંભળેલું બધું ફળ કહ્યું. ત્યારે તે ત્રિશલા ક્ષત્રિયાણી એ અર્થ ને સાંભળીને તથા સમજીને હર્ષ તથા સંતેષ પામી. સિદ્ધાર્થ રાજાની આજ્ઞા લઈને, તે ભદ્રાસન પરથી ઉઠીને ત્વરા વિનાની, ચપળતા વિનાની, રાજહંસી જેવી સંભ્રમરહિત ગતિથી જ્યાં પિતાનું
सिध्धार्थ___ कृता त्रिशलादोहदपूर्तिः
॥५५२॥
શ્રી કલ્પ સૂત્ર: ૦૧
Loading... Page Navigation 1 ... 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596