Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 573
________________ श्रीकल्प निबद्धाः सदोरकमुखवस्त्रिका याभिस्ताः, तथा-प्रमार्जिकाहस्ताः हस्तस्थरजोहरणवत्यः सत्यः, तथारूपाणां-तथाविधानां मुखबद्धसदोरकमुखवस्त्रिकाणां रजोहरणप्रतिग्रहधराणां-रजोहरणं प्रसिद्धम् , प्रतिग्रहःपात्र, तद्धराणां तद्धारकाणांश्रमणानां साधूनाम् अन्तिके-पाचे स्वपतिना साद-सह मिलिताः सत्योधर्मम् अर्हत्मरूपितं धर्म शृण्वत्यः, तथासामायिकपतिक्रमण समाचरन्त्या-उभयकाले सविधि कुर्वत्यः, तथा-साधर्मिकान् शुश्रूषमाणाः अन्नवस्त्रादिना सेवां कुर्वत्यः, च-पुनः तथारूपाणाम् तीर्थकरोपदिष्ट-सदोरकमुखवत्रिका-रजोहरणाद्युपकरणवतां श्रमणानां निग्रन्थानां प्रतिलम्भयन्त्यः चतुर्विधमाहारं वस्त्रपात्रादिधर्मोपकरणं च ददत्यः सत्यः दोहद-गर्भाभिलाषं विनयन्ति-पूरयन्ति, तत्-तस्मात् श्रेयावरं यदि खलु अहमपि सामान्यतया नित्यं धर्मकृत्य कुर्वाणाऽप्यहं सिद्धार्थेन राज्ञा सार्द्धमेवमेव उक्तविशिष्टप्रकारेणैव दोहदं विनयामिपूरयामि। ततः त्रिशलाया उक्तदोहदानन्तरं, खलु स सिद्धाथों कल्पमञ्जरी ॥५५७॥ टीका सिद्धार्थ कृतात्रिशला दोहदपूति मुखवत्रिका बाँधने वाले और रजोहरण तथा पात्र को धारण करने वाले श्रमणों के निकट अपने पति के साथ अर्हन्त द्वारा प्ररूपित धर्म को सुनती हैं. दोनों समय विधिपूर्वक सामायिक-प्रतिक्रमण करती हैं, और अन्न तथा वस्त्र आदि से साधर्मी जनों की सेवा करती हैं। जो तथारूपधारी अर्थात् डोरासहित मुखवखिका को मुखपर बांधने वाले रजोहरण आदि उपकरणों वाले श्रमण निग्रंथों को चार प्रकार का निर्दोष आहार तथा वस्त्र आदि उपकरण देती हुई अपने दोहले को पूरा करती हैं। प्रतिदिन सामान्यरूप से धर्मकृत्य करने वाली मैं भी यदि राजा सिद्धार्थ के साथ इसी विशिष्ट प्रकार से अपने दोहले की पूर्णता करूँ तो कितना अच्छा हो!" એટલે કે મુખ પર દેરાસહિતની મુહપત્તી બાંધનાર, અને રજોહરણ તથા પાત્રને ધારણ કરનાર શ્રમણની પાસે પિતાના પતિની સાથે અહત દ્વારા પ્રરૂપિત ધર્મને સાંભળે છે. અને વખત વિધિપૂર્વક સામાયિક-પ્રતિક્રમણ કરે છે, અને અન્ન તથા વસ્ત્ર આદિ વડે સાધમ લોકોની સેવા કરે છે. જે એવા પ્રકારના એટલે કે- દેરાસહિત મુહપત્તી ધારણ કરનાર, રજોહરણ આદિ ઉપકરણોવાળા શ્રમણ નિર્ચને ચાર પ્રકારના નિર્દોષ આહાર, વરુ, પાત્ર આદિ ઉપકરણ દઈને પિતાના દેહદે પૂરા કરે છે. દરરોજ સામાન્ય રૂપે ધર્મકૃત્ય કરનારી, હું પણ જે રાજા સિદ્ધાર્થની સાથે એ જ વિશિષ્ટ રીતે મારા દાદા પૂરા કર્યું તે કેટલું સારૂં? ॥५५७ શ્રી કલ્પ સૂત્ર: ૦૧

Loading...

Page Navigation
1 ... 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596