Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्पसूत्रे ॥५५६॥
उपागम्य = आगत्य
स्वकं भवनं तत्रैव तस्मिन्नेव स्थले स्वकं भवनमनुप्रविष्टा । ततः खलु तस्यास्त्रिशलायाः क्षत्रियाण्याः गर्भस्य द्वयोर्मासयोव्यतिक्रान्तयोः तृतीये मासे वर्तमाने तस्य गर्भस्य दोहदकालसमये अयमेतद्रपो दोहदः प्रादुर्बभूव उत्पन्नः । कीदृशो दोहदः ? इति दर्शयति 'धन्नाओ' इत्यादि । ताः अम्बाः=मातरः खलु धन्याः = भाग्यवत्यः सपुण्याः पुण्यवत्यः, कृतार्थाः - कृतः = सम्पादितः अर्थः = जन्मान्तरेष्टसिद्धिरूपं प्रयोजनं याभिस्ताः - कृतवाञ्छितकार्याः, कृतपुण्याः = पूर्वभवोपार्जितपुण्याः, कृतलक्षणाः सफलीकृतपुण्यरेखाजीवन रेखादिरूपलक्षणाः, यद्वा कृतानि स्वयं सफलतया निष्पन्नानि लक्षणानि = पुण्यजीवनादिफलसूचनकरादिरेखारूपाणि यासां तास्तथा, सुकृतविभवाः- सुकृतः = सफलीकृतः सुपात्रदानादिरूपशुभकार्यकरणेन विभवः= ऐश्वर्यसम्पत्तिरूपो याभिस्तास्तथा, अत एव-सुलब्धं -शोभनेन प्रकारेण प्राप्तं खलु तासां = मातृणां मानुष्यकं = मनुष्यसम्बन्धि जन्मजीवितफलं=जन्मनो जीवितस्य च फलम्, याः खलु मुखबद्धसदोरक मुखवस्त्रिकाः-मुखबद्धा=मुखोपरि तदनन्तर त्रिशला क्षत्रियाणी के गर्भ के दो मास बीत गये। तीसरा मास चल रहा था । तब दोहद के काल के अवसर पर इस प्रकार का दोहद (दोहा) उत्पन्न हुआ। वह दोहद कैसा था, सो बतलाते हैं - वे माताएँ धन्य भाग्यवती हैं, सपुण्य-पुण्यवती हैं, कृतार्थ-जन्मान्तर का इष्टसिद्धिरूप प्रयोजन जिनका सिद्ध हो गया है ऐसी हैं, पूर्वभव में उपार्जित पुण्य वाली हैं, उन्हों ने पुण्यरेखा और जीवनरेखा आदि सफल की हैं, अथवा उनकी जीवन आदि फल को सूचित करने वाली रेखाएँ स्वयं सफल हुई हैं, सुपात्रदान आदि शुभ कार्य करने से प्राप्त हुए ऐश्वर्य और सम्पत्ति आदि को उन्होंने सफल बनाया है, अतएव उन्होंने मनुष्यजन्म और मनुष्यजीवन के फल को अच्छी तरह प्राप्त किया है, जो मुख पर डोरासहित मुखका बाधकर तथा हाथ में पूँजनी लेकर तथारूप के अर्थात् मुख पर डोरा सहित
ત્યાર પછી ત્રિશલા ક્ષત્રિયાણીને ગભ રહ્યાને બે માસ પસાર થઈ ગયા. ત્રીજો માસ ચાલતા હતા ત્યારે દોહદના કાળના અવસરે તેમને આ પ્રકારના દોહદ ઉત્પન્ન થયા. તે દાદ કેવા હતા તે બતાવે છે–તે માતાએ ધન્ય-ભાગ્યશાળી છે, સપુન્ય-પુન્યશાળી છે, કૃતાથ-જેનુ જન્માન્તરનું ઇષ્ટસિદ્ધિરૂપ પ્રયેાજન સિદ્ધ થયું હોય એવી છે, પૂર્વભવમાં ઉપાર્જિત પુન્યવાળી છે, તેમણે પુન્યરેખા અને જીવનરેખા આદિ સફળ કરેલ છે, અથવા તેમની જીવન આદિ ફળને સૂચિત કરનારી રેખાએ સ્વયં સફળ થઈ છે. સુપાત્રદાન આદિ શુભ કાર્ય કરવાથી પ્રાપ્ત થયેલ અશ્વ અને સંપત્તિ આદિને તેમણે સફળ બનાવેલ છે, તેથી મનુષ્યજન્મ અને મનુષ્યજીવનનાં ફળને સારી રીતે પ્રાપ્ત કર્યું છે, જે મુખ પર દેરા સાથેની મુહપત્તી બાંધીને તથા હાથમાં પૂજણી લઇને એવા પ્રકારના
શ્રી કલ્પ સૂત્ર : ૦૧
कल्प
मञ्जरी
टीका
सिद्धार्थ -
कृता
त्रिशलादोहदपूर्तिः
॥५५६॥