Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
न्तादरसूचनायाह-इष्टपतोष्टमेतत् देवानुप्रियाः ! हे देवानुप्रियाः! एतत् स्वप्नफलम् इष्टप्रतीष्टम् सर्वथाऽभीप्सितम्, एषः स्वप्नफलरूपोऽर्थः सत्यः यथार्थः खलु, तद् यथैतमर्थ यूयं वदथेति कृत्वा इति कथयित्वा तान् स्वप्नान् सम्यक् परितः प्रतीच्छति-स्वीकरोति, प्रतीष्य स्वीकृत्य तान् स्वप्नलक्षणपाठकान् विपुलेन=पुष्कलेन अशनपानखादिमस्वादिमचतुर्विधाहारेण तथा पुष्पवखगन्धमाल्यालङ्कारेण सत्कारयति, तथा सम्मानयति-सादरवचनैः, तथा विपुलं-पुष्कलं जीविकाहम्=जीविकायोग्यं प्रीतिदानं ददाति । ततः खलु तान् स्वप्नपाठकान् प्रतिविसर्जयति
सत्रे
कल्पमञ्जरी टीका
॥५५॥
मूलम् -तए णं से सिद्धत्थे राया जेणेव तिसला खत्तियाणी जवणियंतरिया तेणेव उवागच्छित्ता तिसलं खत्तियाणि सुमिणपाढगमुयं सव्वं फलं परिकहेइ । तए णं सा तिसला खत्तियाणी एयमढे सोचा निसम्म हट्टतुट्टा सिद्धत्थेगं रन्ना अब्भणुनाया समाणी तओ भद्दासणाओ अब्भुद्वित्ता अतुरियमचवलमसंभंताए रायहंससरिसीए गईए जेणेव सए भवणे तेणेव उवागच्छित्ता सयं भवणं अणुप्पविट्ठा। तए णं तीसे तिसलाए
सिद्धार्थकृतः स्वमपाठकसत्कार:
सूचित करने के लिए कहते है-हे देवानुप्रियो ! यह स्वप्नफल सर्वथा ही इष्ट है। यह स्वप्नफल की बात यथार्थ है, जैसा कि आपने कहा है।'
इस प्रकार कह कर राजा सिद्धार्थ ने स्वप्नपाठकों के कथन को सम्यक् प्रकार से स्वीकार किया और स्वप्नलक्षणपाठकों का विपुल अशन पान खादिम तथा स्वादिम रूप चार प्रकार के आहार से तथा वस्त्र, गंध, माला और अलंकार से सत्कार किया। आदरपूर्ण वचन कह कर सन्मान किया। जीवन निर्वाह के योग्य बहुत-सा भीतिदान दिया। तत्पश्चात् स्वप्नपाठकों को विदा किया ॥सू०५०।।
અમારે માટે ઈષ્ટ છે. હે દેવાનુપ્રિયે ! આ સ્વપ્નફળ ઘણું જ ઈષ્ટ છે.” અત્યંત આદર દર્શાવવા કહે છે– દેવાનુપ્રિયે ! આ સ્વપ્નફળ સર્વથા ઈટ જ છે. આ સ્વપ્નફળની વાત જે પ્રમાણે આપે કહી તે પ્રમાણે યથાર્થ છે.”
આમ કહીને રાજા સિદ્ધાર્થે સ્વપ્ન પાઠકનાં કથનને સારી રીતે સ્વીકાર કર્યો અને સ્વપ્નલક્ષણ પાઠકોને વિપુળ અશન, પાન, ખાદિમ તથા સ્વાદિમ રૂપ ચાર પ્રકારના આહારથી તથા વસ્ત્ર, ગંધ, માળા, અને અલંકારથી સત્કાર કર્યો. આદરપૂર્ણ વચને કહીને સન્માન કર્યું. જીવનનિર્વાહને ચોગ્ય ઘણું જ પ્રીતિદાન કર્યું. ત્યાર બાદ સ્વપ્ન પાઠકોને વિદાય કર્યો. (સૂ૦ ૫૦)
॥५५॥
શ્રી કલ્પ સૂત્ર: ૦૧