Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
राज्यलाभो भविष्यति, हे स्वामिन् ! राष्ट्रलाभो भविष्यति, हे स्वामिन् ! पुत्रलाभो भविष्यति, एवम् अनेन प्रकारेण खलु त्रिशला देवी नवसु मासेषु बहुप्रतिपूर्णेषु अष्टिमेषु-सासप्तसु च रानिन्दिवेषु व्यतिक्रान्तेषु कुलकेतुं कुलदीपं कुलपर्वतं कुलावतंसकं कुलतिलकं कुलकीर्तिकरं कुलवृत्तिकरं कुलनन्दिकरं कुलयशस्करं कुलदिनकर कुलाधारं कुलपादपं कुल-तन्तु-सन्तान-विवर्द्धनकरं सुकुमारपाणिपादम् अहीन-पतिपूर्ण-पश्चेन्द्रिय-शरीरं लक्षणव्यञ्जनगुणो-पपेतं मानो-न्मान-प्रमाण-प्रतिपूर्ण-सुजात-सर्वाङ्गसुन्दराङ्गं शशिसौम्याकारं कान्तं प्रियदर्शनं सुरूपम्'
कल्पमञ्जरी टीका
॥५४८॥
लाभ होगा। हे स्वामिन् ! राज्य का लाभ होगा। हे स्वामिन् ! राष्ट्र (देश) का लाभ होगा। हे स्वामिन् ! पुत्र का लाभ होगा।
"इस प्रकार त्रिशला देवी नौ मास पूरे बीत जाने पर तथा साढे सात रात्रि-दिन व्यतीत होने पर कुलके केतु (पताकारूप), कुल के दीपक, कुल के लिए पर्वत के समान, कुल के भूषण, कुलतिलक, कुलकीर्तिकर, कुलवृत्ति (कुलमर्यादा)-कर, कुलनन्दिकर. कुलयशस्कर, कुलसूर्य, कुलाधार, कुलपादप, कुलकी वंशपरम्परा की वृद्धि करने वाले , सुकोमल हाथ पैर वाले, हीनतारहित परिपूर्ण पाँचों इन्द्रियों से युक्त शरीर वाले, लक्षण, व्यंजन और गुणों से युक्त, मान, उन्मान और प्रमाण से युक्त सर्वांगसुन्दर शरीरवाले, चन्द्रमा के समान सौम्य स्वरूप वाले, कान्त, देखने में प्रिय और सुन्दररूप वाले बालक को जन्म देंगी।
स्वप्नफलमए कथनम्
है ! राष्ट्र (शाना थशे. रा! पुन बाल थशे.
આ રીતે ત્રિશલા દેવી નવ માસ અને સાડા સાત રાત્રિ-દિવસ પસાર થતાં કુળને કેતુ (૫તાકારૂપ) કુળને દીપક, કુળને માટે પર્વત જેવા, કુળનું ભૂષણ, કુળતિલક, કુળકીતિકર, કુળવૃત્તિ (કુળમર્યાદા કર, કુળદિકર (કુળમાં આનંદ કરનાર), કુળયશશ્કર, કુળસૂર્ય, કુળાધાર, કુળપાદપ, કુળની વંશપરમ્પરાની વૃદ્ધિ કરનાર, સુકોમળ હાથ-પગવાળા, હીનતારહિત પરિપૂર્ણ પાંચે ઈન્દ્રિયોથી યુક્ત શરીરવાળા, લક્ષણ, વ્યંજન અને ગુણવાળા, માન, ઉન્માન અને પ્રમાણુથી યુક્ત સર્વાંગસુન્દર શરીરવાળે, ચન્દ્રમાના જેવા સૌમ્ય સ્વરૂપવાળા, કાન્ત, દેખવામાં પ્રિય, અને સુંદર રૂપવાળા બાળકને જન્મ આપશે.
||५४८॥
શ્રી કલ્પ સૂત્ર: ૦૧