Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्पसूत्रे
कल्पमञ्जरी टीका
॥५३६॥
विशिष्टं-विलक्षणम् , अङ्गसुखस्पर्शकम् अङ्गानां सुखजनकं सुमृदुकम् अत्यन्तकोमलम् त्रिशलायाः क्षत्रियाण्याः कृते भद्रासन रचयति कारयति, रचयित्वा कौटुम्बिकपुरुषान् शब्दयति-आयति, शब्दयित्वा आहूय एवं-वक्ष्यमाणं वचनम् अवादीत् अब्रवीत्-भो देवानुप्रियाः! यूय क्षिप्रमेव-शीघ्रमेव अष्टाङ्गमहानिमित्तसूत्रार्थपाठकान्-अष्टौं=भूकम्पोत्पातस्वमोल्कापाताङ्गस्फुरणस्वरव्यञ्जनलक्षणरूपाणि अङ्गानि यस्य तादृशं यन्महानिमित्तं तस्य यौ सुत्रार्थों तयोः पाठकान अध्ययनशीलान , तथा-विविधशास्त्रकुशलान्-विविधानि-अनेकप्रकाराणि यानि शास्त्राणि= ज्योतिषादीनि तत्र कुशलान्=निपुणान् , स्वप्नपाठकान्-स्वप्नार्थप्रतिबोधकान् शब्दयत आइयत, शब्दयित्वा एवं यथोक्ताम् आज्ञप्तिकांममाऽऽज्ञां क्षिप्रमेव प्रत्यर्पयतमा निवेदयत। ततः सिद्धार्थराजाज्ञानन्तरं, खलु ते कौटुम्बिकपुरुषाः सिद्धार्थेन राज्ञा एवम् यथोक्तम् उक्ताः निवेदिताः सन्तः हृष्टतुष्टाः अत्यन्तप्रसन्नाः करतलपरिगृहीतं दशनख-दश नखाः सन्ति यत्र तादृशम् शिरस्यावर्त मस्तकेऽञ्जलिं कृत्वा 'एवं देवस्तथेति' देवः स्वामी रखवाया। आसन रखवा कर कौटुम्बिक पुरुषों को बुलाया और बुला कर इस प्रकार कहा-हे देवानुपियों! तुम लोग शीघ्र ही भूकम्प १, उत्पात २, स्वम ३, अंतरिक्ष ४, अंगों का फड़कना ५, स्वर ६, व्यंजन ७, और लक्षण ८; इन आठ अंगों वाले महानिमित्त के सूत्र और अर्थ के जो पाठक हैं तथा जो ज्योतिष आदि विविध शास्त्रों में कुशल हैं, उन स्वप्नपाठकों को अर्थात् स्वम का फल बतलाने वालों को बुलाओ। मेरी यह आज्ञा शीघ्र ही मुझे वापिस लौटाओ, अर्थात् मुझे सूचना दो।
तदनन्तर सिद्धार्थ राजा की आज्ञा पाये हुए वे कौटुम्बिक पुरुष हृष्ट और तुष्ट हुए-अत्यन्त प्रसन्न हुए। उन्होंने दोनों हाथ जोड़ कर सिर पर आवत्त-अंजलि करके कहा-'हे स्वामिन् ! जो आपकी आज्ञा
स्वप्नपाठ काहानार्थ कौटुम्बिकान् पति
सिद्धार्थस्य निदेशः
કૌટુંબિક પુરુષો (આજ્ઞાંકિત પુરુષોને બેલાવ્યા, અને બોલાવીને આ પ્રમાણે કહ્યું- હે દેવાનુપ્રિયા તમે તુરતજ ५२ता ५१, उत्पात २,स्वपन 3, अंतरिक्ष ४, गानु३२६५,२५२१,०४७ भने सक्ष५८ मा गापामा महाનિમિત્તનાં સૂત્ર અને અર્થના જે પાઠકે છે, તથા જે તિષ આદિ વિવિધ શાસ્ત્રોમાં નિપુણ છે, તે સ્વપ્ન પાઠકે એટલે કે સવપ્નનું ફળ બતાવનારાઓને બોલાવે. મારી આ આજ્ઞ પ્રમાણે કર્યાની સૂચના મને તુરત જ પાછી મેકલે ત્યાર બાદ સિદ્ધાર્થ રાજાની આજ્ઞા પામેલા કૌટુંબિક પુરુષે હર્ષ અને સંતોષ પામ્યા-અત્યંત પ્રસન્ન થયાં. તેમણે મને હાથ જોડીને માથા પર આવત અંજલિ કરીને કહ્યું-“હે સ્વામી ! આપની જે આજ્ઞા છે તે તો
॥५३६॥
શ્રી કલ્પ સૂત્ર: ૦૧