Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
सूत्रे ॥५४५॥
कल्पमञ्जरी
टीका
सन्मानयति, विपुलं जीवकाई प्रीतिदानं ददाति, ततः खलु तान् प्रतिविसर्जयति ॥०५०।।
टीका-तएणं से सिद्धत्थे' इत्यादि । तत: स्वप्नपाठकोपवेशनानन्तरं खलु स सिद्धार्थों राजा त्रिशलां देवीं जवनिकान्तरितांजवनिकामध्यगतां स्थापयति, स्थापयित्वा सुवर्णरजतादिमाङ्गलिकवस्तुप्रतिपूर्णहस्तः= सुवर्णादि शुभवस्तु हस्ते गृहीत्वा परेण-उत्कृष्टेन विनयेन-नम्रभावेन तान्-भद्रासनोपविष्टान् स्वप्नपाठकान् एवं वक्ष्यमाणं वचनम् अवादीत=कथितवान्-‘एवं खलु इत्यादि। हे देवानुपियाः! त्रिशला देवी अद्य तस्मिन् तादृशे कृतपुण्यपुञ्जानामुपभोग्ये शयनीयेपर्यङ्के पूर्वरात्रापररात्रकालसमये-पूर्वरात्र:-पूर्वा चासौरात्रिश्चेति पूर्वरात्रः, अपररात्रः-अपरा चासौ रात्रिश्चेति-अपररात्रः, पूर्वरात्रश्चासौ अपरात्रश्चेति पूर्वरात्रापररात्र:-मध्यरात्र इत्यर्थः, तद्रूप एव कालः, तत्समये तदवसरे सुप्तजागराम्नातिमुप्ता नातिजागरा निद्रान्ती-शयाना सती गजपभादिचतुर्दशमहास्वप्नान् दृष्ट्वा खलु प्रतिबुद्धा जागरिता, तत्-तस्मात् हे देवानुप्रियाः! एतेषामुदाराणां उन्हें विदा कर दिया ॥सू०५०॥
टोका का अर्थ-'तए णं से सिद्धत्थे इत्यादि। स्वप्नपाठकों के बैठ जाने के अनन्तर सिद्धार्थ राजाने त्रिशला देवी को पर्दे की पोछे बिठलाया। विठला कर सुवर्णरजत-आदि मांगलिक वस्तुएँ हाथ में ले कर उत्कृष्ट नम्रता के साथ, भद्रासन पर बैठे हुए स्वप्नपाठकों से आगे कहे अनुसार वचन बोले
हे देवानुप्रियो! आज त्रिशला देवी पुण्यशालियों के शयन करने योग्य शय्या पर, मध्य रात्रि के समय जब न गाढ़ो सोई हुई थी न अधिक जाग रही थी-हल्की-सी नींद ले रही थी, तब रानी ने गज वृषभ आदि के चौदह महास्वप्न देखे हैं। अतएव हे देवानुप्रियो! इन उदार, धन्य, मंगलमय
और सश्रीक (शोभासम्पन्न) महास्वप्नों का क्या फल-विशेष होगा?' योग्य ध प्रीति-हान वधु. त्या२ मा भने विहाय या (सू० ५०)
न। मथ-"तपण से सिद्धत्थे" त्यादि. २१ना मेसी गया पछी सिद्धार्थ ये निशसाहेवाने पहानी પાછળ બેસાડયાં, બેસાડીને સુવર્ણ, રજત, આદિ માંગલિક વસ્તુઓ હાથમાં લઈને અત્યંત નમ્રતાસાથે ભદ્રાસન પર બેઠેલા સ્વપ્ન પાઠકને આગળ કહ્યા પ્રમાણે વચને કહ્યાં–હે દેવાનુપ્રિય ! આજે ત્રિશલાદેવી પુણ્યશાળિઓને શયન કરવા લાયક શમ્યા પર, મધ્યરાત્રે, જ્યારે ન ગાઢ નિદ્રામાં હતાં કે ન અધિક જાગૃત હતાં. આછી એવી નિદ્રા લઈ રહ્યાં હતાં, ત્યારે રાણીએ ગજ, વૃષભ આદિના ચૌદ મહાસ્વપ્ન જોયાં. તેથી હે દેવાનુપ્રિયે! તે ઉદાર, ધન્ય, મંગળમય અને સશ્રીક (શાભાયુક્ત) મહાસ્વનેનું શું વિશેષ ફળ મળશે ?
स्वामफल
कथनम्
ANTERESERaisisir
||५४५॥
શ્રી કલ્પ સૂત્રઃ ૦૧