Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 555
________________ श्रीकल्प सूत्रे कल्पमञ्जरी ||५३९ टीका सिद्धार्थों राजा तत्रयोपागच्छन्ति, उपागम्य सिद्धार्थ राजानं जयेन जयशब्देन विजयेन-विजयशब्देन वर्द्धयन्ति अभिनन्दयन्ति-तव जयोऽस्तु तव विजयोऽस्त्विति वदन्तस्तेऽभिनन्दनं कुर्वन्तीत्यर्थः। ततः सिद्धार्थेन राज्ञा ते स्वमपाठकाः सत्कारिताः सुवचनेन सत्कारिताः, आसनप्रदानादिना सम्मानिताः सन्तः पूर्वन्यस्तेषु-पूर्वस्थापितेषु भद्रासनेषु निषीदन्ति उपविशन्ति ॥सू०४९॥ मूलम्-तए णं से सिद्धत्थे राया जवनियंतरियं तिसलं देवि ठवेइ, ठवेत्ता सुवष्णरययाइमंगलियवत्थुपडि पुण्णहत्थे परेणं विणएणं ते सुमिणपाढए एवं बयासी-एवं खलु देवाणुप्पिया! तिसला देवी अन्ज तंसि तारिसगंसि सयणिज्जसि पुवरत्तावररत्तकालसमयंसि सुत्तजागरा ओहीरमाणी २ गयवसहाइचउद्दसमहासुमिणे पासित्ता णं पडिबुद्धा, तं एएसिं णं देवाणुप्पिया! उरालाणं धन्नाणं मंगल्लाणं सस्सिरीयाणं महामुमिणाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ? तए ण ते सुमिणपाढगा सिद्धत्यस्स रनो अंतिए एयमढे सोचा निसम्म हट्टतुट्टा ते महासुमिणे सम्म ओगिव्हंति, ईहं अणुपविसंति, अन्नमन्नेणं सद्धिं संचालेति । तए णं ते सुमिणपाढगा तेसिं चउद्दसण्हं महासुमिणाणं लद्वत्था गहियट्ठा पुच्छियटा विणिच्छियहा अहिगयट्ठा सिद्धत्थस्स रन्नो पुरओ सुमिणसत्थाई उच्चारेमाणा २ एवं वयासी-एवं खलु अम्हाणं सामी ! सुमिणसत्थंमि बावत्तरिए सुमिणेसु तीसं महामुमिणा पन्नत्ता, तत्थ णं सामी अरिहंतमायरो वा चकवहिमायरो वा अरिहंतसि वा चक्कवहिसि वा गम्भं वक्कममाणंसि एएसि तीसाए महासुमिणाणं इमे गयवसहाइचउद्दसमहामुमिणे पासित्ता गं पडिबुझंति, तं एवं खलु देवाणुप्पिया! तिसलाए देवीए इमे पसत्था चउद्दस महासुमिणा दिट्ठा, एवं सिद्धार्थकृतः स्वप्नपाठकानां सत्कारः थे, वहाँ आये। 'आपकी जय विजय हो।'-इस प्रकार कहते हुए उन्होंने राजा सिद्धार्थ का अभिनन्दन किया। तब राजा सिद्धार्थ ने मधुर वचन कहकर उनका सत्कार किया और आसनप्रदान आदि करके सन्मान किया। फिर वे पहले से स्थापित किये हुए भद्रासनों पर बैठ गये ॥सू०४९।। ॥५३९॥ બહારની ઉપસ્થાનશાળા [રાજસભા) હતી, અને જ્યાં રાજા સિદ્ધાર્થ હતા ત્યાં આવ્યા. “જય હે, આપને વિજય હે !” એવા શબ્દો વડે તેમણે રાજા સિદ્ધાર્થને અભિનન્દન આપ્યાં. ત્યારે રાજા સિદ્ધાર્થે મીઠાં વચનેથી તેમને સત્કાર કર્યો અને આસન આપીને તેમનું સન્માન કર્યું. પછી તેઓ પહેલેથી જ ગોઠવેલાં આસન પર બેસી ગયા. (સૂ૦ ૪૯) શ્રી કલ્પ સૂત્ર: ૦૧

Loading...

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596