Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 557
________________ श्रीकल्पसूत्रे ॥५४१ ॥ HEMEESANAM त्रिशला देवी अद्य तस्मिन तादृशे शयनीये पूर्वरात्रापररात्रकालसमये सुप्तजागरा निद्रान्ती २ गजनृषभादिचतुर्दशमहास्वमान् दृष्ट्वा खलु प्रतिबुद्धा, तत् एतेषां खलु देवानुप्रियाः । उदाराणां धन्यानां मङ्गल्यानां सश्रीकाणां महास्वनानां को मन्ये कल्याणः फलवृत्तिविशेषो भविष्यति । ततः खलु ते स्वप्नपाठकाः सिद्धार्थस्य राज्ञोऽन्तिके एतमर्थ श्रुत्वा निशम्य हृष्टतुष्टास्तान् महास्वमान् सम्यक् अवगृह्णन्ति, ईहामनुप्रविशन्ति, अन्योऽन्येन सार्द्ध संचालयन्ति । ततः खलु ते स्वप्नपाठकाः तेषां चतुर्दशानां महास्वमानां लब्धार्या गृहीतार्थाः पृष्टार्था विनिश्चितार्था अधिगतार्थाः सिद्धार्थस्य राज्ञः पुरतः स्वप्नशास्त्राण्युच्चारयन्तः एवमवादिषुः - एवं खलु अस्माकं स्वामिन्! स्वप्नशास्त्रे द्वासप्ततौ स्वप्नेषु त्रिंशत् महास्वप्नाः प्रज्ञप्ताः, तत्र खलु स्वामिन् ! अर्हन्मातरौ वा चक्र सुप्तजागरा - कुछ सोती कुछ जागती हुई, त्रिशला देवी ने गज-वृषभ-आदि चौदह महास्वप्न देखे हैं, तो हे देवानुप्रियो ! उन उदार, धन्य, मांगलिक, सश्रीक महास्वप्नों का क्या फल - विशेष होगा ?? तब वे स्वपाठक सिद्धार्थ राजा के पास से इस अर्थ को सुनकर हृष्ट-तुष्ट हुए। उन्होंने उन महास्वनों को भलीभाँति हृदय में धारण किया। उन पर विचार किया। आपस में मिलकर निर्णय किया । तब उन स्वप्नपाठकों को उन चौदह महास्वप्नों का अर्थ लब्ध प्राप्त हो गया, गृहीत हो गया, उन्होंने एक दूसरे से अर्थ पूछ लिया, पूरी तरह निश्चित कर लिया, गहराई से अर्थ जान लिया। तत्पश्चात् वे राजा सिद्धार्थ के सामने स्वशास्त्रों के पाठों का उच्चारण कर-कर के इस प्रकार बोले- "हे राजन् ! हमारे स्वमशास्त्र में बहत्तर प्रकार के स्त्रमों में तीस महास्वम बतलाये हैं । हे स्वामिन्! अर्हन्त की माताएँ और જાગતી એવી ત્રિશલાદેવીએ, ગજ, વૃષભ આદિ ચૌદ મહાસ્વપ્ન જોયાં છે. તે હે દેવાનુપ્રિયે ! તે ઉદાર, ધન્ય, માંગલિક, સશ્રીક મહાસ્વપ્નાનુ વિશેષ ફળ શુ હશે? ત્યારે તે સ્વપ્નપાઠકો સિદ્ધાર્થ રાજાની પાસેથી આ અને સાંભળીને હર્ષી તથા સ ંતે પામ્યા. તેમણે મહાસ્વપ્નાને સારી રીતે હૃદયમાં ધારણ કર્યાં. તેમને વિષે વિચાર કર્યો. અંદરોઅંદર મળીને નિય કર્યો. ત્યારે તે સ્વપ્નપાઠકો તે ચૌદ મહાસ્વપ્નાના અથ પામી ગયા, ગ્રહણ કર્યો, તેમણે એકબીજાને અર્થ પૂછી લીધે, પૂર્ણ રીતે નક્કી કરી લીધા, ઊ'ડાઈથી સમજી લીધે. ત્યાર ખાદ તેઓ રાજા સિદ્ધાની સામે સ્વપ્નશાસ્ત્રાના પાઠોનું ઉચ્ચારણ કરી કરીને આ પ્રમાણે ખાલ્યા... હે રાજન! અમારા સ્વપ્નશાસ્ત્રમાં ખેતેર પ્રકારનાં સ્વપ્ને શ્રી કલ્પ સૂત્ર ઃ ૦૧ कल्पमञ्जरी टीका स्वप्नफलकथनम् ।।५४१।।

Loading...

Page Navigation
1 ... 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596