Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 556
________________ श्रीकल्प कल्पमञ्जरी टीका ॥५४॥ मंगल्ला धन्ना सस्सिरीया आरोग्ग-तुहि-दीहाउ-कल्लाण-मंगल्ल-कारगाण सामी! महासुमिणा दिट्ठा, तंण अत्थलाभोसामी! भविस्सइ, भोगलामो सामी! भविस्सइ, सोक्खलामो सामी ! भविस्सइ, रज्जलामोसामी ! भविस्सइ, रटुलाभो सामी! भविस्सइ, पुत्तलाभो सामी ! भविस्सइ । एवं खलु सामी ! तिसला देवी नवण्हं मासाणं बहुपडिपुष्णाणं अट्ठमाण य राइंदियाणं विइक्वेताण कुलकेउं कुलदीवं कुलपव्वयं कुलपडिसयं कुलतिलयं कुलकित्तिकरं कुलणंदिकरं कुलजसकरं कुलदिणयरं कुलाधारं कुलपायवं कुलतंतुसंताणविवद्धणकरं सुकुमालपाणिपाय अहीणपडिपुण्णपंचिंदियसरीरं लक्खणवंजणगुणोववेयं माणुम्माणपमाणपडिपुण्णसुजायसव्वंगसुंदरंगं ससिसोमागारं कंतं पियदंसणं सुरूवं दारयं पयाहिइ । सेवि य णं दारए उम्मुक्कबालभावे विण्णायपरिणयमित्ते जोव्वणगमणुप्पत्ते सूरे चीरे विक्कते वित्थिन्नविउलबलवाहणे चाउरंतचकवट्टी राजवई राया भविस्सइ, जिणे वा तिलुक्कनायगे धम्मवरचाउरंतबट्टी भविस्सइ, तं उराला पं धन्ना णं मंगल्ला ण देवाणुप्पिया! तिसलाए देवीए सुमिणा दिट्ठा। तए णं सिद्धत्थे राया तेसिं सुमिणपाढगाणं अंतिए एयमढे सोचा निसम्म हतुठे चित्तमाणदिए हरिसवस- विसप्पमाणहियए ते सुमिणलक्खणपाढए एवं बयासी-एवमेयं देवाणुप्पिया! तहमेयं देवाणुप्पिया ! अवितहमेयं देवाणुप्पिया! इच्छियमेयं देवाणुप्पिया! पडिच्छियमेयं देवाणुप्पिया! इच्छियपडिच्छियमेयं देवाणुपिया! सच्चे णं एस अट्टे से जहेयं तुब्भे वयह-त्ति कट्ट ते सुमिणे सम्म पडिच्छइ, पडिच्छित्ता ते सुमिणलक्खणपाढए विउलेणं असणपाणखाइमसाइमेणं वत्थगंधमल्लालंकारेणं सकारेइ सम्माणेइ, विउलं जीवियारिहं पीइदाणं दलइ, तओ णं ते पडिविसज्जेइ ॥सू०५०॥ छाया-ततः खलु स सिद्धार्थों राजा जवनिकान्तरितां त्रिशलां देवीं स्थापयति, स्थापयित्वा सुवर्णरजतादिमाङ्गलिकवस्तुप्रतिपूर्णहस्तः परेण विनयेन तान् स्वमपाठकान् एवमवादीत-एवं खलु देवानुप्रियाः! __मूल का अर्थ-'तए णं से सिद्धत्थे' इत्यादि। तत्पश्चात् सिद्धार्थ राजा पर्दे की ओट में त्रिशला देवी को बिठलाया। फिर हाथ में सुवर्ण-रजत आदि मांगलिक वस्तु लेकर अत्यन्त विनय के साथ उन स्वप्नपाठकों से इस प्रकार कहा-'हे देवानुपियों! आज उस पूर्ववर्णित शय्या पर मध्यरात्रि के समय, भूजना अथ-"तए णं से सिद्धत्थे" त्या. त्या२ मा रात सिद्धार्थ पहानी भाउमा विशमाहवान બેસાડયાં. પછી હાથમાં સુવર્ણ, રજત આદિ માંગલિક વસ્તુઓ લઈને અત્યંત વિનયની સાથે તે સ્વપ્ન પાઠકને આ પ્રમાણે કહ્યું હે દેવાનુપ્રિયે ! આજ તે (પૂર્વવર્ણિત ) શય્યા પર, મધ્યરાત્રે, સુપ્તજાગરા-છેડી ઊંઘતી અને થોડી स्वप्नपाठक कृतस्वमफलनिवेदनं, वस्त्रादिप्रदानेन राजकृतः स्वप्नपाठक सत्कारः ॥५४॥ શ્રી કલ્પ સૂત્ર: ૦૧

Loading...

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596