Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्पसूत्रे ॥४६१॥
愛愛滋
न्तीभिरिव ज्वालामालाभिः संयुक्तं ज्वाल- जालो-ज्ज्वल - पृथुल - गगनखण्डमिव पतन्तम् अतिविपुलवेगवन्तं तेजोनिधिं शिखिनं पश्यति ||०२८||
टीका- 'ओ पुण सा विउल' इत्यादि । ततः = रत्नराशिस्वमदर्शनानन्तरं पुनः = चतुर्दशे स्वप्ने सा= त्रिशला शिखिनं=वह्निं पश्यति, कीदृशं शिखिनम् ? इत्याह - विपुल - मञ्जल - पिङ्गल - मधु- घृता - विच्छिन्न-धाराभिषिच्यमान- विधूत-धम-धगधगिति - ज्वलदु-ज्ज्वल - ज्वाल - जाल - ललामं - तत्र - विपुलमञ्जले=अतिप्रशस्ते पिङ्गले= रक्तपीतवर्णे च ये मधुघृते तयोरविच्छिन्नधारया = निरन्तरधारया अभिषिच्यमानः = हूयमानः, विधूतधूमः= निर्धूमः, धगधगिति=अतिशयितं ज्वलन् = प्रज्वलितो भवन उज्ज्वल - ज्वाल - जालललामः = परमशिखा - समूह - शोभि तथ स्तम्, तथा - विमल - तेजोभिरामं - विमल - निर्मलं यत् तेजः = प्रकाशस्तेन अभिरामं शोभनम्, तथा-तारत
धग करके जलती हुई, उज्ज्वल ज्वालाओं के समूह से सुन्दर, निर्मल तेज से रमणीय, तरतमता के साथ ऊपर को उठती हुई, मानो आपसमें मिलन कर रही हों ऐसी, ज्वालामालाओं से युक्त, ज्वालाओं के समूह से प्रकाशमान, विशाल नीचे गिर रहे आकाश-खण्ड के समान, अत्यन्त तीव्र वेग से युक्त, प्रकाश-पुंज अग्नि को देखा ॥ सू० २८॥
टीका का अर्थ- 'तओ पुण सा विउल' इत्यादि । रत्न - राशि का स्वम देखने के पश्चात् चौदहवें स्व में त्रिशला देवीने अग्नि देखी । वह अग्नि कैसी थी, सो कहते हैं-
वह अत्यन्त मनोहर लाल-पीले रंग की, मधु एवं घृत की लगातार धार से सिंचित की जानेवाली, धूम - वर्जित, धग्-धगू करके जलती हुई तथा उज्ज्वल ज्वालाओं के समूह से शोभित थी । निर्मल तेज के
વિરાજીત, નિમ`ળ તેજથી રમણીય દેખાતા, તરતમતાવાળા, જવાળાઓની માળાએથી યુક્ત, જ્વાળાઓથી દેદીપ્યમાન, તીવ્ર વેગથી નીચે પડતાં આકાશના ખંડ સમાન, અગ્નિના પુજને, ત્રિશલા રાણીએ, જોયા (સૂ૦૨૮)
रत्नराशिनु स्वप्न लेयां पछी यौहमां स्वप्नामा त्रिशला
टीना अर्थ - 'तओ पुण सा विउल०' इत्याहि દેવીએ અગ્નિ જોયા. તે અગ્નિ કેવા હતા, તે કહે છે—
અત્યંત મનેાહર, લાલ-પીળા રંગના, મધ અને ઘીની લગાતાર ધારા વડે સિંચિત કરાએલ, ધૂમાડાથી રહિત, ધગ ધગાટ કરીને જલતા તથા તેજસ્વી જવાળાઓના સમૂહ વડે શાલતા હતા. નિમાઁળ તેજને લીધે સુંદર
શ્રી કલ્પ સૂત્ર : ૦૧
कल्प
मञ्जरी
शिखिस्वमवर्णनम् .
॥४६१॥