Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
सूत्रे ॥४७०॥
कल्पमञ्जरी
टीका
अहं खलु तस्मिस्तादृशे शयनीये-शय्यायां सुप्तजागरा एवम् इत्थम् गजवृषभादिचतुर्दशमहास्वप्नान् दृष्ट्वा खलु प्रतिबुद्धा-जागरिता, तत्-तस्मात् हे स्वामिन् ! एतेषांमद्दष्टानां चतुर्दशानां महास्वप्नानां काकीदृशो, 'मन्ये' इति विमर्शः कल्याण: कल्याणकरः फलवृत्तिविशेषः फलप्राप्तिविशेषः भविष्यति ? इति । ततः त्रिशलापृच्छानन्तरं खलु स सिद्धार्थों राजा त्रिशलायाः क्षत्रियाण्याः अन्तिके-समीपे एतम् इमम् अर्थ-स्वप्नविषयम् श्रुत्वा सामान्यतः श्रवणगोचरीकृत्य निशम्य हृद्यवधार्य हृष्टतुष्टः अतिशयसंतुष्टः धाराहत-नीप-सुरभि-कुसुमपुलकित-रोमकूपः-धाराहतं मेघजलधाराताडितं यत् नीपसुरभिकुसुम-कदम्बसुगन्धिपुष्पं तद्वत् पुलकिताः रोमाश्चिताः, 'चंचुमालइय' इति पुलकितार्थे देशी शब्दः, रोमकूपाः रोमोद्गमस्थानानि यस्य स तथाभूतः सन् तेषां त्रिशलादृष्टानां चतुर्दशानां महास्वप्नानाम् अर्थावग्रहम् स्वप्नार्थपर्यालोचनं कृत्वा त्रिशलां क्षत्रियाणी ताभिः वक्ष्यमाणरूपाभिः, इष्टाभिः इष्टार्थाभिधायिकाभिः, पियाभिः प्रेमोत्पादिकाभिः वाग्भिः वाणीभिःसंलपन्= सम्यग्जल्पन् एवं-वक्ष्यमाणं वचनम् अवादीत-हे देवानुपिये ! त्वया उदारा: उत्तमाः स्वप्ना दृष्टाः, एवम् देखकर मैं जागो हूँ, तो हे स्वामिन् ! मेरे देखे चौदह स्वप्नों का क्या कल्याणकारी फल प्राप्त होगा!'
त्रिशला देवी के इस प्रकार प्रश्न करने के पश्चात् राजा सिद्धार्थ इस बातको साधारणतया सुन कर और विशेषतया हृदय में धारण करके अतिशय सन्तुष्ट हुए। मेघ की धाराओं के पड़ने से जैसे कदम्ब का कुसुम विकसित हो जाता है, उसी प्रकार वह भी पुलकित हो गए। उन्हों ने त्रिशला के देखे चौदह महास्वप्नों के अर्थ पर विचार किया और फिर इष्ट अर्थ का निरूपण करने वाली तथा पीतिजनक वाणी में इस प्रकार कहा-हे देवानुपिये! तुम ने उदार उत्तम स्वप्न देखे हैं। इसी प्रकार हे देवानुप्रिये ! तुम ने । અને જાગૃતિની અવસ્થામાં ચૌદ મહા સ્વપ્નને-ગજ, વૃષભ આદિને-જોઈને હું જાગી છું. તે હે નાથ! મેં જોયેલા ચૌદ સ્વપ્નનું મને કયું કલ્યાણકારી ફળ મળશે?
ત્રિશલાદેવીએ આ પ્રમાણે પ્રશ્ન કર્યા પછી રાજા સિદ્ધાર્થ એ વાતને સાધારણ રૂપે સાંભળીને તથા વિશેષરૂપે હૃદયમાં ધારણ કરીને અતિશય સંતેષ પામ્યા. મેઘની ધારાઓ પડવાથી જેમ કદંબનું ફૂલ વિકસે છે તેમ તેઓ પણ પુલકિત થયા. તેમણે ત્રિશલાએ જોયેલાં ચૌદ મહાસ્વપનોના અર્થનો વિચાર કર્યો અને પછી ઈષ્ટ અર્થનું નરૂપણ કરનારી તથા પ્રીતિજનક વાણીમાં કહ્યું- હે દેવાનુપ્રિયે ! તમે ઉદાર ઉત્તમ સ્વપ્ન જોયાં છે. આ રીતે તે
स्वा
निवेदनम्
॥४७०॥
જ
શ્રી કલ્પ સૂત્ર: ૦૧