Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
सूत्रे
॥४८० ॥
३ - सिंहस्वप्नफलम्
छाया - सिंहदर्शनेनासौ भुवनत्रये शुरो वीरो विक्रान्तो भविष्यति १, वादिवृन्दमानमर्दको भविष्यति २, रागद्वेषादिरिपूणां विजेता भविष्यति ३, त्रिभुवने एकच्छत्रं शासनं करिष्यति ४ ॥ ०३३||
टीका- 'सीहदंसणेणं' इत्यादि । सिंहदर्शनेन इदं फलं सुच्यते - यदसौ बालो भुवनत्रये शूरो वीरो विक्रान्तो भविष्यति । तथा - वादिवृन्दमानमर्दकः - वादिनां यद् वृन्दं समूहः, तस्य मानमर्दकः = अहङ्कारविनाशको भविष्यति। तथा-रागद्वेषादिरिपूणां = जीवात्मनां शाश्वतशत्रु भूतानां रागद्वेषादीनां विजेता भविष्यति । तथात्रिभुवने एकच्छत्रं शासनं करिष्यति भुवनत्रयेऽप्यन्यतीर्थिकानां धर्मशासनमुन्मूल्य अप्रतिहतं स्वधर्मशासनं स्थापयिष्यतीति भावः । सू० ३३||
३ - सिंहस्वप्नका फल
मूल का अर्थ "सीहदंसणेणं" इत्यादि । सिंह देखने से वह (१) तीन लोक में शूर, वीर और पराक्रमी होगा। (२) वादियों के समूह के मान का मर्दक होगा । (३) राग-द्वेष आदि रिपुओंका विजेता होगा । (४) तीनों लोकों पर एकच्छत्र शासन करेगा || सू० ३३ ||
टीका का अर्थ - 'सीहदंसणेणं' इत्यादि । सिंह का स्वम देखने का फल यह होगा कि वह बालक तीनों लोक में शुर, वीर और पराक्रमशाली होगा। वादियों के समुदाय के मान का मर्दक अर्थात् अहंकार का विनाशक होगा । राग-द्वेष आदि रिपुओं का अर्थात् जीवों के सदा के बैरी राग-द्वेष आदि विकारों का विजेता होगा ।
૩ સિંહના સ્વપ્નનું ફળ
भूजना अर्थ - "सीहदंसणेणं" धत्याहि सिंह लेवाथी ते (१) भागे सोम्यां शूर, वीर भने पराभी थशे. (૨) વાદીઓના સમૂહના માનના નાશ કરનાર થશે. (૩) રાગ-દ્વેષ આદિ દુશ્મનાના વિજેતા થશે. (૪) ત્રણે લેાક પર એક છત્ર શાસન કરશે (સ્૦૩૩)
टीना अर्थ - 'सीहदसणेणं' इत्याहि. सिह स्वप्न लेया इज मेवु भणशे हैं ते मात्र सोमांशूर, वीर भने પરાકમી થશે. વાદીઓના સમુદાયના માનના મક એટલે કે અહંકારના વિનાશક થશે. રાગ-દ્વેષ આદિ દુશ્મનાના-એટલે કે જીવાના કાયમના દુશ્મના રાગ-દ્વેષ આદિ વિકારાના વિજેતા થશે. ત્રણ લેાક ઉપર અખંડ શાસન કરશે, એટલે
શ્રી કલ્પ સૂત્ર : ૦૧
强强運
कल्प
मञ्जरी टीका
सिंहस्वम
फलम्.
1182011