Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्पसूत्रे ॥५२४॥
main Vumne Do So
AAAAAAAA
'सगापवग्ग' इत्यादि । यो धर्मः नित्यं सदा स्वर्गापवर्ग तालकमोद्घाटन कुञ्चिका, तथा बोधिबीजनिदानं - बोधिवीजं सम्यक्त्वं तन्निदानं तदादिकारणं चास्ति स धर्मोऽस्माकमस्ति ||२||
'किं बहुना' इत्यादि । धर्मस्य बहुना = अधिकवर्णनेन किं न किमपि, यो जनो यद् यद् इच्छति = वाछति तस्य ष्टस्य अखिलस्य = सर्वस्य सम्पूर्तिः सम्यक्त्वेन पूरणं येन धर्मेण समन्ताद-परितो भवति जायते स धर्मोऽस्माकमस्ति ||३|| इति धर्मकथा || सू०४५।।
मूलम् -- तरणं से सिद्धत्थे खत्तिए राया पच्चसकालसमयंसि कोडुंबियपुरिसे सदावित्ता एवं वयासी - विपामेव भो देवाशुप्पिया ! बाहिरियं उवहाणसालं अज सविसेसं परमरम्मं गंधोदगसित्तसंमजिओ लित्तसुइयं पंचवन्नसरसमुर हिमुकपुष्फपुंजोवयारकलियं कालागुरुपवरकुंदुरुक्क तुरुक धू वडज्झे तमघमघंतगंधुद्धयाभिरामं सुगंधवरगंधियं गंधवट्टिभूयं करेह य कारवेह य, एयमाणत्तियं पञ्चप्पिणेह । तए णं ते कोविपुरिसा सिद्धत्थेणं रन्ना एवंवृत्ता समाणा हट्टतुट्टा राय कहियाणुसारेण बाहिरियं उवहाणसालं पुव्युत्त पारं करिता य कारवित्ता य एयमाणत्तियं पञ्चपिणंति | | ०४६ ||
छाया - ततः खलु स सिद्धार्थः क्षत्रियो राजा प्रत्यूषकालसमये कौटुम्बिकपुरुषान शब्दाययित्वा एवमवादीत - क्षिप्रमेव भो देवानुप्रियाः ! बाह्यामुपस्थानशालामद्य सविशेषं परमरम्यां गन्धोदकसिक्तसम्मार्जितोजो धर्म सदैव स्वर्ग और मोक्ष की कुंजी है और जो बोधिबीज ( सम्यक्तत्व) का आदि कारण है, वही हमारा धर्म है ||२||
धर्म का अधिक वर्णन करने से क्या लाभ? मनुष्य जिस जिस वस्तु की कामना करता है, उस सब इष्ट की जिससे सम्यक् प्रकार से पूर्ति होती है, वही हमारा धर्म है || ३ || ०४५ || मूल का अर्थ- 'तर णं से सिद्धत्थे' इत्यादि । तत्पश्चात् सिद्धार्थ राजा ने प्रातःकाल होने पर अपने कौटुम्बिक - आज्ञाकारी - पुरुषों को बुलाकर इस प्रकार कहा
જે ધર્માં હ ંમેશા સ્વર્ગ અને મેક્ષની ચાવી છે અને જે એધિબીજ (સમ્યકત્વ)નુ આદિકારણ છે, તેજ અમારા ધમ છે (૨), ધનું વધારે વર્ણન કરવાથી શે। લાભ! મનુષ્ય જે જે વસ્તુની ઇચ્છા કરે છે, તે બધી ઇચ્છિત વસ્તુઓની જેનાથી સારી રીતે પૂર્તિ થાય છે, એજ અમારો ધર્મ છે (૩) (સ્૦૪૫)
भूजा अर्थ-तरण से सिद्धत्थे धत्याहि त्यार माह सिद्धार्थ क्षत्रिय राज्य प्रातः थतां पोताना કૌટુમ્બિક-આજ્ઞાકારી-પુરુષાને ખેલાવીને આ પ્રમાણે કહ્યું— હે દેવાનુપ્રિયેા ! જલ્દી બહારના સ્થાનમ ́ડપ–
શ્રી કલ્પ સૂત્ર : ૦૧
कल्प
मञ्जरी
टीका
धर्मका
॥५२४॥