Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
।
श्रीकल्प
सूत्रे
कल्पमञ्जरी टीका
॥५२७॥
सिद्धार्थस्य
यो गन्धः स जातो यत्र तथाभूताम्-श्रेष्ठसुगन्धिचूर्णाधिवासिताम् , तथा गन्धवर्तिभूतां गन्धद्रव्यगुटिकासदृशीं कुरुत, च-पुनः अन्यैः सहायकैरपि कारयत, एताम् एतादृशीम आज्ञप्तिका ममाऽऽज्ञा प्रत्यर्पयत-कृतां सती मा निवेदयत यथानिदेशं बाघोपस्थानमण्डपोऽस्माभिः कृत इति कथयत । ततः सिद्धार्थराजादेशानन्तरं ते कौटुम्बिकपुरुषाः सिद्धार्थेन राज्ञा एवम् पूर्वोक्तप्रकारेण उक्ता: आदिष्टाः सन्तः हृष्टतुष्टाः अतिशयमसन्नाः राजकथितानुसारेण नृपोक्तानुसारेण बाह्यामुपस्थानशालाम् आस्थानमण्डपं पूर्वोक्तमकारां-सिद्धार्थराजनिदेशानुरूपां कृत्वा कारयित्वा च एतामाज्ञप्तिको प्रत्यर्पयन्ति राज्ञे निवेदयन्ति ।।सू०४६॥
मूलम्-तए णं से सिद्धत्थे राया कल्लं पाउप्पभायार रयणीए फुल्लुप्पलकमलकोमलुम्मीलियम्मि अहापंडरे पभाए रक्तासोगप्पगास-किंसुय-मुयमुह-गुंजद्धराग-बंधुजीग-पारावयचलणनयण-परहुयमुरत्तलोयण-जासुयणकुसुम-जलियजलण-तवणिज्जकलस-हिंगुलय-निगर-रूवाइरेगरेहतसस्सिरीए दिवागरे अह कमेण उदिए तस्स दिणयरस्स करपरंपरावयारपारद्धाभिभवम्मि अंधयारे बालातवकुंकुमेण खइए व जीवलोए लोयणविसयाणुआसविगसंतविसददंसियम्मि लोए कमलायरसंडवोहए उढियम्मि सूरे सहस्सरसिमि दिणयरे तेयसा जलंते सयणिज्जाओ उठेइ, उठित्ता हाए कयवलिकम्मे कयकोउयमंगलपायच्छित्ते सव्वालंकारविभूसिए जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ, उवागच्छित्ता सीहासणवरगए पुरत्थाभिमुहे संनिसण्णे ॥सू०४७॥ सुगंधित चर्ण आदि से युक्त करो। गंधद्रव्य की गुटिका-सरीखी कर दो और अपने साथियों से कराओ। ऐसा कर और करा कर मेरी यह आज्ञा मुझे वापिस लोटाओ, अर्थात् मुझे सूचित करो कि 'आपके कह अनुसार आस्थानमण्डप सन्जित कर दिया गया है।'
सिद्धार्थ राजा की यह आज्ञा पाने के पश्चात् वे कौटुम्बिक पुरुष हृष्ट और तुष्ट हुए-अत्यन्त प्रसन्न हुए। उन्होंने राजा के कथनानुसार ही प्रास्थानमण्डप को स्वच्छ और सुगंधित करके राजा को वह आज्ञा वापिस लौटा दी-सूचित कर दिया ।मु०४६॥ મનહર બનાવે. ઊંચી જાતની સુગંધિત ચૂર્ણ–ભૂદી આદિથી યુકત કરો. ગંધદ્રવ્યની રોટી જેવી કરી નાખે भनेतभाशसाथीहाश पासे ये प्रभारी राव. प्रभाग ४शन तथा राषीने भारी मात्रा भने पाछी पथा। એટલે કે મને ખબર આપે કે આપના કહેવા પ્રમાણે રાજસભામાં સર્વ તૈયારી કરી છે. સિદ્ધાર્થ રાજાની આ આજ્ઞા મળવાથી તે કૌટુંબિક પુરુષે હર્ષ અને સંતોષ પામ્યા-અત્યંત ખુશી થયા. તેમણે રાજાના કહેવા પ્રમાણે જ રાજસભાને સ્વચ્છ અને સુંગધિત કરીને રાજાને “આપની આજ્ઞા પ્રમાણે બધું કર્યું છે એવા ખબર આપ્યા (સૂ૦૪૬)
आज्ञा प्रदानम्
॥५२७||
શ્રી કલ્પ સૂત્ર: ૦૧