Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्पसूत्रे ॥५३१॥
MAXX KAKAASAAAAA
FARHA
नलिनीखण्डानि - कमलिनीवनानि तेषां बोधके विकास के सहस्ररश्मौ = सहस्रकिरणे दिवाकरे= दिवसकरणशीले सुरे= सूर्य उत्थिते = उदयानन्तरावस्थामाप्ते, अत एव - तेजसा = दीप्त्या ज्वलति = दीप्यमाने च सति शयनीयात् = पर्यङ्कात् उत्तिष्ठति, उत्थाय स्नातः = जलेन कृतस्नानः कृतबलिकर्मा कृतं = वितीर्ण वायसादिभ्यो बलिकर्म येन स तथाभूतः, तथा - कृतकौतुकमङ्गलप्रायश्चित्तः कृतं कौतुकमङ्गलप्रायश्चित्तं - कौतुकं = मषीतिलकादि, मङ्गलं=दध्यक्षतादि, तद्रूपं दुःस्वप्रविघातकं प्रायश्चित्तं = मातः कृत्यं येन स तथाभूतः, तथा सर्वालङ्कारविभूषितः = समस्ताभरणसुशोभितः सन् यत्रैव यस्मिन्नेव स्थले बाह्योपस्थानशाला तत्रैव उपागम्य सिंहासनवरगतः - सिंहासनेषु यद्वरं श्रेष्ठं तद्गतः= तत्प्राप्तः सन् पौरस्त्याभिमुखः संनिषण्णः = उपविष्टः ||सू०४७॥
मूलम् - तरणं से सिद्धत्थे राया अप्पणो अदूरसामंते उत्तरपुरन्धिमे दिसीभाए अटु भद्दासणाई सेय वत्थपच्चुत्थुयाई सिद्धत्थमंगलोवयारकय सुभकम्माई रयावेइ, रयावित्ता नानामणिरयणमंडियं अहियपेच्छणिज्जरुवं महग्घवर पट्टणुग्गयं सण्हबहुभत्तिसयचित्तद्वाणं, ईहामिय-उसभ-तुरय-पर-मगर- विहग-वालग- किंनर- रुरु-सरभ- चमर-कुंजरवणलय - पउमलय-भत्ति-चित्तं सुखचिय-वरकणग-पवरपेरंतदेसभागं अभितरियं जवणियं अंछावेर, अंछावित्ता अच्छरंग-मउअमसूरग- उच्छाइयं धवलवत्थपच्चुत्थुयं विसिद्धं अंगसुहफासयं सुमउयं तिसलाए खत्तियाणीए भदासणं वाला, सहस्ररश्मि दिवाकर सूर्य उदित हो गया । फिर वह सूर्य तेजसे देदीप्यमान हो गया। तब राजा सिद्धार्थ शय्या से उठे । उठकर उसने जल स्नान किया। काक आदि को बलि दी - अन्नादि दिया । कौतुक अर्थात् मषीतिलक आदि किये, दधि - अक्षत आदि रूप दुःस्वप्रविनाशक मंगल किया। प्रातःकालीन कृत्य किये। फिर समस्त आभूषणों से सुशोभित हुए और जहाँ बाहरकी उपस्थानशाला थी वहाँ पहुँच कर, पूर्वदिशा की ओर मुख करके श्रेष्ठ सिंहासन पर बैठ गये ॥०४७||
રશ્મિ દિવાકર સૂર્યના ઉદય થયા, પછી તે સૂર્ય તેજથી દેદીપ્યમાન થઈ ગયા. ત્યારે રાજા સિદ્ધ થઈ શય્યામાંથી ઉઠયા, ઉડીને તેમણે જળ વડે સ્નાન કર્યું", કાક (કાગડા) આદિને અન્નદિ બલિ આપ્યા, કૌતુક એટલે કે મીતિલક આદિ કર્યું. દધિ-અક્ષત આદિશ્ય દુઃસ્વપ્નવિનાશક મંગળ કર્યું, પ્રાતઃકર્મો કર્યા પછી સમસ્ત આભૂષણાથી સુથાભિત થયાં અને બહાર જ્યાં ઉપરથાનશાળા (રાજસભા) હતી ત્યાં જઈને, પૂર્વ દિશાની તરફ મુખ કરીને શ્રેષ્ઠ સિંહાસન પર બેસી ગયાં (સ્૦૪૭)
શ્રી કલ્પ સૂત્ર : ૦૧
कल्प
मञ्जरी टीका
सिद्धार्थस्य
आस्थानमण्डपे
समागमनम्
॥५३१॥