Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 545
________________ श्रीकल्प कल्प मञ्जरी ॥५२९॥ टीका लति शयनीयादुत्तिष्ठति, उत्थाय स्नातः कृतबलिकर्मा कृतकौतुलमङ्गलपायश्चित्तः सर्वालङ्कारविभूषितः यत्रैव बायोपस्थानशाला तत्रैव उपागम्य सिंहासनवरगतः पौरस्त्याभिमुखः संनिषण्णः सू०४७॥ टीका-'तए णं से सिद्धत्थे' इत्यादि । ततः आस्थानमण्डपसुसजीकरणानन्तरम् स सिद्धार्थों राजा कल्येश्वः, 'कल्लं' इत्यत्र प्राकृतत्वात् सप्तम्यर्थे द्वितीया, पादुःप्रभातायां-प्रादुः प्रकाशितं प्रभातं यस्यां तस्यां रजन्यां-रात्रौ सत्याम्, अथ अनन्तरं पुल्लोत्पलकमलकोमलोन्मीलिते-फुल्लोत्पलं विकसितकमलं कमला हरिणविशेषश्च तयोः कोमलं मृदु उन्मीलनम् कमलदलानां विकसनं हरिणनेत्राणामुन्मेषणं च यस्मिंस्तथाभूते, आपाण्डुरे-आ-समन्तात् पाण्डुरे पीतधवले प्रभाते पातःकाले च सति, अथ अनन्तरं च रक्ताशोकमकाशकिंशुकशुकमुखगु आर्द्धरागबन्धुजीवकपारावतचलननयनपरभृतसुरक्तलोचनजपाकुसुमज्वलितज्वलनतपनीयकल हिङ्गलकनिकररूपातिरेकराजमानस्वश्रीके-तत्र-रक्ताशोकस्य प्रकाश प्रभा, किंशुका पलाशः, शुकमुखं, गुञ्जाद्धरागः-गुञ्जा फलविशेषः तस्य ल्यमान होने पर राजा सिद्धार्थ शय्या से उठे, उठ कर बलिकर्म विये। कौतुक, मंगल और प्रायश्चित्त किया। सब अलंकारों से विभूषित हुए। फिर जहाँ बाहर का आस्थानमण्डप था, वहाँ जाकर पूर्व दिशा की ओर मुंह करके उत्तम सिंहासन पर बैठे ॥सू०४७॥ टीका का अर्थ-'तए णं से सिद्धत्थे' इत्यादि । आस्थानमण्डप सुसज्जित कर दिया गया। कल होगया-नया दिन आरंभ हुआ। रात्रि समाप्त हो गई और प्रभात चमक उठा। कमल खिल गये-कमलों के कोमल दल विकास को प्राप्त हुए तथा कमल अर्थात् हिरणों के नेत्र विकसित हो गए। प्रभात पूर्णरूप से पाण्डर (पीत-धवल) हो गया। इसके बाद लाल अशोक को प्रभा, पलाशपुष्प, तोते की चोंच, गुंजाफल के अर्द्ध प्रभातवर्णनम् ઉઠીને બલિકર્મ કર્યું. કૌતુક, મંગળ અને પ્રાયશ્ચિત્ત કર્યું. બધા આભૂષણેથી વિભૂષિત થયા પછી જયાં બહારની રાજસભા હતી, ત્યાં જઈને પૂર્વ દિશાની તરફ મુખ કરીને ઉત્તમ સિંહાસન પર બેઠાં (સૂ૦૪૭ ) टाना मथ-तपणं से सिद्धत्थे त्यादि. मास्थानम५ (रासला) सुसlrra ४२पामामाच्या नाहिस श३थय। રાત્રિ પૂરી થઈ અને પ્રભાત ચળકવા લાગ્યું. કમળ ખિલી ગયાં. કમળાના કમળ દળ વિકાસ પામ્યા, તથા કમળ એટલે કે હરણાનાં નેત્ર વિકસિત થઈ ગયાં. પ્રભાત પૂર્ણરૂપથી પાંડુર-પીત-ધવળ) થઈ ગયું. ત્યારબાદ લાલ અશોકની પ્રભા, કેશુડાં, પિપટની ચાંચ, ચણોઠીના અર્ધભાગની રતાશ, બધુજીવક (બપિરિયાનું ફૂલ), કબૂતરના પગ ||५२९॥ શ્રી કલ્પ સૂત્ર: ૦૧

Loading...

Page Navigation
1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596