Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
बार
कल्पमञ्जरा
॥५३०॥
टीका
यत् अर्द्ध तस्य रागः अरुणिमा, बन्धुजीवका-सूर्याभिमुखविकाशिपुष्पविशेषः, स च रत्तो भवति, पारावतचलननयनानि-पारावतः कपोतः-तस्य चलननयनानि-चरणनेत्राणि परभृतसुरक्तलोचने-परभृतः कोकिलः तस्य सुरक्तलोचने अत्यरुणनेत्रे, 'जासुवण' इति देशीयः शब्दः जपावाचकः, तेन जपेति तदर्थः, तस्य कुसुम-पुष्पं, ज्वलितज्वलनः प्रदीप्तवह्निः, तपनीयकलशः स्वर्णघटः, तथा हिङ्गुलकनिकरः, एतेषां यद्रपं-वर्णस्तस्यातिरेकेण-आधिक्येन राजमाना-शोभमाना स्वा=स्वकीया श्रीः शोभा यस्य तस्मिंस्तथाभूते दिवाकर-सूर्ये क्रमेण-शनैः शनैः उदिते= उदयं प्राप्ते सति, पुनः तस्य दिनकरस्य सूर्यस्य करपरम्पराऽवतारमारब्धाभिभवे-करपरम्परा-किरणसमूहः तस्या अवतारः अवतरण-प्रसरणमित्यर्थः, तेन प्रारब्धः अभिभवो विनाशो यस्य तथाभूते अन्धकारे सति, ततो बालाऽऽतपकुङ्कुमेन - बाल सद्योजातो यः आतपः = सूर्यप्रकाशः स एव तद्रूपमेव कुङ्कुमं तेन खचिते-लिप्ते इव-लिप्तसदृशे जीवलोके सति, तथा लोचनविषयानुकाशविकसद्विशददर्शिते-लोचनविषयस्य चक्षुर्गोंरस्य योऽनुकाशविकाश:-प्रसर इति यावत् तेन विकसद-विवर्धमानं विशदं स्पष्टं दर्शितं दर्शन यस्य तमित्तथाभूते लोके च सति, तथा-कमलाकरखण्डबोधके-कमलाकरा-तडागादयः, तेषु यानि खण्डानि%
मभात
वर्णनम्
भाग की लालिमा, बन्धुजीवक-सूरजमुखी के फूल, कबूतर के पैर और नेत्र, कोयल के अतिलाल नेत्र, जपा-जासुवण के फूल, जली हुई आग, स्वर्णघट, और हींगलू के ढेर के रूप से भी बढ़कर लालिमा से सुन्दर शोभा वाले सूर्यका उदय हो गया। सूर्य की किरणों के समूह के फैलने से अन्धकार का नाश होना आरंभ हो गया। बाल आतप अर्थात् तत्काल उत्पन्न हुए सूर्य के प्रकाशरूपी कुंकुम से जीवलोक व्याप्त हो गया। नेत्रों के विषयका विकास होने से स्पष्ट दर्शन बढ़ने लगा, अर्थात् दूर की वस्तुएँ भी दिखाई देने लगीं। लोक जब ऐसा हो गया तो तालाब आदि के कमलिनीवनों को विकसित करने
॥५३०॥
અને નેત્ર કેયલના અતિશય લાલ નેત્ર, જપા (જાસુવણ)નાં ફૂલો, સળગતે અગ્નિ, સુવર્ણ કળશ, અને હિંગળાના ઢગલાના રૂપથી પણ અધિક લાલિમાથી સુંદર શોભાવાળા સૂર્યને ઉદય થયો. સૂર્યનાં કિરણોનો સમૂહ ફેલાવાથી અંધકારને નાશ થવાનું શરૂ થયું. બાલ આતપ એટલે કે તત્કાળ ઉત્પન્ન થયેલ સૂર્યના પ્રકાશરૂપી કંકુ વડે જીવલેક છવાઈ ગયો. નેત્રના વિષયનો વિકાસ થવાથી સ્પષ્ટ દશન વધવા લાગ્યું, એટલે કે દૂરની વસ્તુઓ પણ દેખાવા લાગી. લોક જ્યારે આ પ્રમાણે થઈ ગયે ત્યારે તળાવ આદિના કમલિની-વનેને વિકસિત કરનાર સહસ્ત્ર
શ્રી કલ્પ સૂત્ર: ૦૧