Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 538
________________ श्रीकल्पसूत्रे ॥५२२॥ समितीनां मनोगुप्त्यादीनां तिसृणां गुप्तीनां च धारकः, शान्तः = शमसम्पन्नः क्षान्तः = क्षमावान, दान्तः = दमनशीलः त्यागी च भवति, स गुरुः मे मम शरणं भवतु ॥ १ ॥ 'जयण' इत्यादि । यो यतनार्थ = वायुकाय - सचित्तरजः - सम्पातिमजीवप्रभृतिरक्षणार्थ मुखे नित्यं सदोरकां = दोरकसहितां मुखपत्रों - मुखवत्रिकां बध्नाति तथा नित्यं मुक्तरागद्वेषः = रागद्वेषवर्जितो भवति, स एतादृशो गुरुः मे शरणं भवतु ॥ २ ॥ 'पज्जसिय' इत्यादि । यस्तु पर्युषिततक्रमिश्रितचणाद्यन्नं - पर्युषितं = पूर्वदिनसंस्कृतं पुनस्तक्रेण मिश्रितं = तक्रयुक्तं चणाद्यन्नं=वल्लचणकादि साधारणम् अन्नं च पुनः मोदकं मिष्टान्नं समभावेन = उभयत्र वैशिष्ट्यमनाकलय्य भुङ्क्ते, स एतादृशो गुरुः मे शरणं भवतु ॥ ३ ॥ 'मियमाण' इत्यादि । यो हि त्रियमाणजीवरक्षोपदेशकः - म्रियमाणाः = हन्यमाना ये जीवास्तेषां रक्षायाः=रक्षणरूपकर्तव्यस्य उपदेशको भवति, तथा - धर्मकमलमार्त्तण्डः - धर्म एवं कमलं तत्कृते मार्तण्ड: सूर्य:धर्मभावनाकारक इत्यर्थः, तथा पादविहारी =पादाभ्यां = चरणाभ्यामेव विहरतीत्येवंशीलो यः स तथा, चरणाभ्यामेव विहरति न तु यानादिभिरिति भावः एवंविधश्च यो भवति, स गुरुः मे शरणं भवतु ॥४॥ इति गुरुकथा || क्षान्त (क्षमावान) हैं, दान्त हैं और त्यागी हैं, वह गुरु मुझे शरण हों ||२१ ॥ जो यतना के लिए निरन्तर डोरासहित मुखवस्त्रिका मुख पर बाँधे रहते हैं जो राग-द्वेष से मुक्त हैं, वह गुरु मुझे शरण हों ||२|| जो छाछ में मिले ठंढे चना आदि अन्नों को और मोदकों को समान भाव से भोगते - सेवन करते हैं, वे गुरु मुझे शरण हों ॥३॥ जो मरते हुए जीवों की रक्षा करने का उपदेश देते हैं, जो धर्मरूपी कमल के लिए सूर्य के समान हैं अर्थात् धर्मप्रभावक हैं, और जो पैदल विहार करते हैं, सवारी से नहीं, वे गुरु मुझे शरण हों ॥४॥ (ક્ષમાવાન ) છે, દાન્ત છે અને ત્યાગી છે, તે ગુરુનું મને શરણ મળેા (૧), જે યતનાને માટે નિરંતર દોરા સાથેની મુહપત્તી મુખ પર બાંધી રાખે છે, જે રાગદ્વેષથી મુકત છે. તે ગુરુનું શરણુ મને મળેા (૨). જે છાશની સાથે મળેલા ચણા આદિ ઢંડા અન્નોને તથા લાડુને સમાન ભાવથી ખાય છે તે ગુરુનુ મને શરણ મળેા (૩). જે મ તા જીવાની રક્ષા કરવાના ઉપદેશ આપે છે, જે ધર્મરૂપી કમળને માટે સૂર્ય જેવાં છે એટલે કે ધમ પ્રભાવક છે, અને જે પગપાળા વિહાર કરે છે, વાહનથી નહીં, તે ગુરુનુ મને શરણ મળેા (૪) શ્રી કલ્પ સૂત્ર : ૦૧ कल्प मञ्जरी टीका गुरुकथा ॥५२२॥

Loading...

Page Navigation
1 ... 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596