Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
कल्पमञ्जरी
॥५२१॥
टीका
गुरुकहा-- जो गिरइ मोक्खमग्गं, हवइ समिइयुत्तिधारओ संतो। खंतो दंतो चाई, सरणं मे सो गुरू होउ ॥१॥ जयणटुं मुहपत्ति, सदोरगं बंधए मुहे निच्चं । जो मुक्करागदोसो, सरणं मे सो गुरू होऊ ॥२॥ पज्जुसियतक्कमिस्सिय,-चणाइ अन्नं य मोयग जो उ। समभावेणं भुंजइ, सरणं मे सो गुरू होउ ॥३॥ मियमाणजीवरक्खो,-वएसगो धम्मकमलमत्तंडो। हवइ य पायविहारी, सरणं मे सो गुरू होउ ॥४॥” इइ गुरुकहा॥
छाया-(गुरुकथा) यो गृणाति मोक्षमार्ग, भवति समितिगुप्तिधारकः शान्तः। क्षान्तो दान्तस्त्यागी, शरणं मे स गुरुर्भवतु ॥१॥ यतनार्थ मुखपत्री, सदोरकां वनाति मुखे नित्यम्। यो मुक्तरागद्वेषः, शरणं मे स गुरुभवतु ॥२॥ पर्युषिततक्रमिश्रितचणाद्यन्नं च मोदकं यस्तु। समभावेन भुङ्क्ते, शरणं मे स गुरुर्भवतु ॥३॥ म्रियमाणजीवरक्षोपदेशको धर्मकमलमार्तण्डः।
भवति च पादविहारी, शरणं मे स गुरुर्भवतु॥४॥ इति गुरुकथा॥ 'जो गिरई' इत्यादि। यो मोक्षमार्ग गृणाति-उपदिशति, तथा-समितिगुप्तिधारकार्यासमित्यादिपञ्चगुरुकथा--जो मोक्षमार्ग का उपदेश करते हैं, जो समिति और गुप्ति के धारक हैं, शान्त हैं, ગુરુકથા–જે મેક્ષ માર્ગને ઉપદેશ આપે છે, જે સમિતિ અને ગુપ્તિના ધારક છે, શાન્ત છે, ક્ષાન્ત
गुरुकथा
॥५२१॥
શ્રી કલ્પ સૂત્ર: ૦૧