Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 535
________________ श्रीकल्प कल्पमञ्जरी सूत्र |५१९॥ टीका तत्र गत्वा इमे एतद्रपाः गजादिरूपाः महास्वमाः अन्यैः =इतरैः पापस्त्रमैः अशुभस्वप्नैः मा प्रतिघातिषत= प्रतिहता न भवन्तु इति कृत्वा एवं पर्यालोच्य देवगुरुधर्मसंबद्धाभिः देवगुरुधर्मयुक्ताभिः प्रशस्ताभिः धार्मिकोभिः= धर्मयुक्ताभिः कथाभिः धर्मजागरिकां जाग्रती धर्मजागरणं कुर्वती विहरति । अत्र देवगुरुधर्मसम्बद्धा धार्मिककथा एवं विज्ञेयाः। तथाहि__देवकहा-"दाणाइ-अंतराया, पंच ण जस्सत्थि हासरइअरई। भयं तहेव य सोगो, तमहं सरणं पवजामि ॥१॥ जस्स न होइ दुगुंछा, कामो मिच्छत्तमेवमन्नाणं । धम्मस्स सत्थवाहं, तमहं सरणं पवजामि ॥२॥ अविरइ निद्दा रागो, दोसो एएहि विष्पमुक्को जो। अहिदेवं अरिहंतं, तमहं सरणं पवजामि ॥३॥ ॥ इइ देवकहा ॥ छाया-(देवकथा) "दानाद्यन्तरायाः, पश्च न यस्य सन्ति हासरत्यरतयः। भयं तथैव च शोकः, तमहं शरणं प्रपद्ये ॥१॥ आदि के महास्वप्न दूसरे अशुभ स्वमों से नष्ट न होजाएँ अर्थात् इनका फल नष्ट न हो ऐसा सोच कर वह देव, गुरु, धर्म संबंधी प्रशस्त और धार्मिक कथाओं का अवलंबन करके धर्म-जागरणा करती हुई विचरती है। यहाँ देव गुरु और धर्म से सम्बन्ध रखने वाली कथाएँ ऐसी समझनी चाहिए देवकथा ॥५१९॥ બીજ અશભ સ્વપ્ન વડે નાશ ન પામે એટલે કે તેમનું ફળ નાશ ન પામે” એવું વિચારીને તે દેવ, ગુરુ, ધર્મ સંબંધી પ્રશસ્ત અને ધાર્મિક કથાએ કરીને ધમ–જાગરણ કરતી વિચરે છે. અહીં દેવ, ગુરુ અને ધર્મ સાથે સંબંધ રાખનારી કથાએ આવી સમજવી જોઈએ— શ્રી કલ્પ સૂત્રઃ ૦૧

Loading...

Page Navigation
1 ... 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596