Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्पसूत्रे ॥५२०॥
Fool Jocion Tongue To
यस्य न भवति जुगुप्सा, कामो मिथ्यात्वमेवमज्ञानम् । धर्मस्य सार्थवाहं, तमहं शरणं प्रपद्ये ॥ २ ॥ अविरतिर्निद्रा रागो, द्वेष एतैर्विप्रमुक्तो यः । अधिदेवमर्हन्तं, तमहं शरणं प्रपद्ये ॥ ३ ॥” इति देवकथा |
'दाणा - अंतराया' इत्यादि । दानाद्यन्तराया: = दान - लाभ - भोगोपभोग- वीर्यान्तरायाः पञ्च यस्य न सन्ति, तथैव हासरत्यरतयः - हासः = हास्यं रतिः = विषयेष्वनुरागः, रतिः = धर्मेष्वरुचिः, भयं शोकथ यस्य न सन्ति तं देवम् अहं शरणं प्रपद्ये ॥ १ ॥
'जस्स' इत्यादि । यस्य देवस्य जुगुप्सा = घृणा न भवति, अथवा यस्य निन्दा न भवति, तथा-यस्य कामः = शब्दादिः - अभिलाषो वा, तथा-मिथ्यात्वम् एवम् - अज्ञानं च न भवति, तं धर्मस्य सार्थवाहं देवम् अहं शरणं प्रपद्ये ॥२॥
'अविर' इत्यादि । अविरतिः - विरतिः - विरमणं प्राणातिपातादितः, तद्विपरीताऽविरतिः = प्राणातिपादिषु प्रवृत्तिः, निद्रा, रागः = प्रेम, द्वेषः = अप्रीतिश्चेत्येतैः अष्टादशभिर्दोषैर्यो विप्रमुक्तः = सर्वथा रहितस्तम् अधिदेवं=परमदेवं- देवाधिदेवम् अर्हन्तं = जिनम् अहं शरणं प्रपद्ये ॥ ३॥
देवकथा - जिसमें दान, लाभ, भोग, उपभोग और वीर्यान्तराय, यह पाँच अन्तराय नहीं हैं, जिसमें हास्य, रति, अरति, भय तथा शोक नहीं है, मैं उस देव की शरण ग्रहण करती हूँ ॥१॥ जिसमें जुगुप्सा नहीं, काम नहीं, मिथ्यात्व नहीं और अज्ञान नहीं, जो धर्म का सार्थवाह है, मैं उस देव की शरण ग्रहण करती हूँ ||२|| जो अविरति, निद्रा, राग और द्वेष, इन दोषों से सर्वथा मुक्त है, उस देवाधिदेव अर्हन्त की मैं शरण ग्रहण करती हूँ ||३||
देवस्थानेमा हान, लाल, लोग उपलोग, अने वीर्यान्तराय, या पांच अन्तराय नथी, नेमा हास्य, रति, अरति, लय तथा शो नथी, हुं मेवा हेवनु शरशु व ४ (१) मां लुगुप्सा नथी, अभ नथी. मिथ्यात्व નથી અને અજ્ઞાન નથી, જે ધર્મોના સાથવાહ છે, હું તે દેવનુ શરણ લઉં છું (૨). જે અવિરતિ, નિદ્રા, રાગ દ્વેષ એ દોષોથી તદ્દન મુક્ત છે, તે દેવાધિદેવ અહ†ન્તનું શરણુ હું લઉં છું (૩).
શ્રી કલ્પ સૂત્ર : ૦૧
कल्प
मञ्जरी
टीका
देवकथा
॥५२०॥