SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कल्पमञ्जरी सूत्र |५१९॥ टीका तत्र गत्वा इमे एतद्रपाः गजादिरूपाः महास्वमाः अन्यैः =इतरैः पापस्त्रमैः अशुभस्वप्नैः मा प्रतिघातिषत= प्रतिहता न भवन्तु इति कृत्वा एवं पर्यालोच्य देवगुरुधर्मसंबद्धाभिः देवगुरुधर्मयुक्ताभिः प्रशस्ताभिः धार्मिकोभिः= धर्मयुक्ताभिः कथाभिः धर्मजागरिकां जाग्रती धर्मजागरणं कुर्वती विहरति । अत्र देवगुरुधर्मसम्बद्धा धार्मिककथा एवं विज्ञेयाः। तथाहि__देवकहा-"दाणाइ-अंतराया, पंच ण जस्सत्थि हासरइअरई। भयं तहेव य सोगो, तमहं सरणं पवजामि ॥१॥ जस्स न होइ दुगुंछा, कामो मिच्छत्तमेवमन्नाणं । धम्मस्स सत्थवाहं, तमहं सरणं पवजामि ॥२॥ अविरइ निद्दा रागो, दोसो एएहि विष्पमुक्को जो। अहिदेवं अरिहंतं, तमहं सरणं पवजामि ॥३॥ ॥ इइ देवकहा ॥ छाया-(देवकथा) "दानाद्यन्तरायाः, पश्च न यस्य सन्ति हासरत्यरतयः। भयं तथैव च शोकः, तमहं शरणं प्रपद्ये ॥१॥ आदि के महास्वप्न दूसरे अशुभ स्वमों से नष्ट न होजाएँ अर्थात् इनका फल नष्ट न हो ऐसा सोच कर वह देव, गुरु, धर्म संबंधी प्रशस्त और धार्मिक कथाओं का अवलंबन करके धर्म-जागरणा करती हुई विचरती है। यहाँ देव गुरु और धर्म से सम्बन्ध रखने वाली कथाएँ ऐसी समझनी चाहिए देवकथा ॥५१९॥ બીજ અશભ સ્વપ્ન વડે નાશ ન પામે એટલે કે તેમનું ફળ નાશ ન પામે” એવું વિચારીને તે દેવ, ગુરુ, ધર્મ સંબંધી પ્રશસ્ત અને ધાર્મિક કથાએ કરીને ધમ–જાગરણ કરતી વિચરે છે. અહીં દેવ, ગુરુ અને ધર્મ સાથે સંબંધ રાખનારી કથાએ આવી સમજવી જોઈએ— શ્રી કલ્પ સૂત્રઃ ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy