Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
सूत्रे
कल्पमञ्जरी
॥५१३||
भविष्यति । तथा-विविध-कठिन-कठिनतर-कठिनतमा-भिग्रह-नानाविध-घोरतपश्चरणेन-विविधाः अनेकविधा ये कठिनकठिनतरकठिनतमाः अभिग्रहाः, तथा-नानाविधानि-घोराणि-दुश्चराणि च यानि तपांसि, तेषां चरणेन= आचरणेन हेतुना दग्धेन्धन-निर्धूम-ज्वलितहुतवह-सदृशतेजाः-दग्धानिज्वलितानिय ानि इन्धनानि, तत्र स्थितो धूमवर्जितो ज्वलितः प्रदीप्तो यो हुतवहः अग्निः, तत्सदशं तेजो यस्य स तथा-जाज्वल्यमान-निर्धम-वहिसदृश इत्यर्थः, तथा-भवोपग्राहि-कर्मक्षपक-लेश्यातीता-प्रकम्पपरमनिर्जराकारण-सूक्ष्मक्रियाऽनिवर्ति-नामतृतीयशुक्लध्यानेनभवोपग्राहीणि भवकारणानि यानि कर्माणि तेषां क्षप-क्षयकारि लेश्याऽतीतम् लेश्याऽतिक्रान्तम् अप्रकम्पम्= अविचलं परमनिर्जराकारणम्-आत्यन्तिकनिर्जरायाः कारणं सूक्ष्मक्रियाऽनिवर्तिनाम-सूक्ष्मा क्रिया वाङ्मनोयोगनिरोधे सत्यपि सूक्ष्मकाययोगस्य निरोधाभावाद् यत्र तत् सूक्ष्मक्रियं, तच्चादः अनिवत्ति प्रवर्धमानतरपरिणामाद्रव्यावत्तनशीलं च, तमाम यस्य तत्तथाविधं यत् तृतीयशुक्लध्यानं तेन करणभूतेन निश्शेषितकर्ममलकलङ्क:
टीका
तथा विविध भाति के उग्र तपों का आचरण करके दहकती हुई और धम से रहित अग्नि के समान तेजस्वी होगा। वह संसार अर्थात् जन्म-मरण के कारणभूत कर्मों का क्षय करनेवाले, लेश्या (कपाय से युक्त योग की प्रवृत्ति) से रहित अविचल, उत्कृष्ट निर्जरा के हेतु 'सूक्ष्मक्रियानिवर्ति' नामक शुक्लध्यान के तीसरे पाये से समस्त कर्ममलरूपी कलंक का क्षय कर देगा। वचन और मन का निरोध हो जाने पर सूक्ष्मकाययोग का निरोध न होने से सूक्ष्म क्रिया ही शेष रह जाती है, इसलिये वह ध्यान सुक्ष्मक्रिय कहलाता है। उस अवस्था में परिणामों की धारा तीव्रता के साथ बढ़ती ही चली जाती है, अत एव वह ध्यान अनिवर्तनशील होता है। इस कारण वह सूक्ष्मक्रिय-अनिवर्तिध्यान कहलाता है। इस ध्यान से समस्त
निधूमाग्नि स्वमफलम्,
પ્રકારના ઉગ્ર તપનું આચરણ કરીને સળગતી અને ધુમાડા વિનાની અગ્નિ જેવા તેજસ્વી થશે. તે સંસાર એટલે જન્મ-મરણના કારણભૂત કર્મોને ક્ષય કરનાર થશે. અને વેશ્યા (કષાયવાળી ગની પ્રવૃત્તિ)થી રહિત, અવિચળ, Gree निशनु २५ “सुक्ष्मक्रियाऽनिवर्ति" नामनां शु४८ च्यानना श्रीन पायाथी समस्त भ भ ३५ કલંકને ક્ષય કરી નાખશે. વચન અને મનને નિરોધ થઈ જતાં સૂકમ કાયમને નિરાધ ન હોવાથી સૂથમ ક્રિયા રહે છે, તેથી તે ધ્યાન સૂકમક્રિય કહેવાય છે. તે અવસ્થામાં પરિણામની ધારા તીવ્રતાની સાથે વધતી જ જાય છે, તેથી તે ધ્યાન અનિવર્તનશીલ હોય છે. તે કારણે તે સૂફમયિ-અનિવર્તિ ધ્યાન કહેવાય છે. તે ધ્યાનથી સર્વે
॥५१३॥
શ્રી કલ્પ સૂત્ર: ૦૧