Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्पसूत्रे
॥४८२॥
道
टीका- 'लच्छीदंसणेणं' इत्यादि - लक्ष्मीदर्शनेन = लक्ष्मी स्वप्रदर्शनेन असौ बालः समवसरण - लक्षण - लक्ष्म्युपलक्षितः-समवसरणे=तीर्थकृतां समवसरणे लक्ष्यते = दृश्यते देवासुरमनुजतिर्यग्भिर्या सा समवसरणलक्षणा, सा चासौ लक्ष्मीच, तया उपलक्षितः परिचितो - युक्तो भविष्यति १ । तथा चासौ ज्ञान-दर्शन- सुख-वीर्यरूपानन्तचतुष्क लक्षणां-ज्ञान-दर्शन-मुख- वीर्यरूपं यदनन्तचतुष्कं तल्लक्षणां=तद्रूपां लक्ष्मीं वरीष्यति २ । तथाजन्मजरामरणाधिव्याधिव्याकुलान्- जन्मजरामरणानि प्रसिद्धानि, आधिः = मानसी व्यथा, व्याधयः = रोगाः, एतैर्व्याकुलान् = अनाथान् भव्यान् बोधित्रीजलक्ष्मीप्रदानेन - बोधिवीजरूपा या लक्ष्मीस्तस्याः प्रदानेन - वितरणेन सनाथीकरिष्यति ३ । मोक्षमार्गाराधकेभ्यः = सम्यग्दर्शनज्ञान चारित्रात्मकमोक्षमार्गारूढेभ्यो भव्येभ्यः साद्यनन्तां = ज्ञानक्रियासम्पाद्यत्वात् सादिकां सर्वकालाविनाशित्वादनन्ताम्, अक्षयां - क्षयाभावात्, अव्यावाधां-कर्मऔर लौकिक लक्ष्मी को तिरस्कृत करने वाली मोक्षलक्ष्मी को देगा || सू०३४॥
टीका का अर्थ- 'लच्छीदंसणेणं' इत्यादि । लक्ष्मी का स्वप्न देखने से वह बालक समवसरणलक्षण-समसरणमें देवों, असुरों, मनुष्यों और तिर्यचों के द्वारा जो लखी जाय-देखी जाय ऐसी लक्ष्मी से युक्त होगा १। तथा वह ज्ञान, दर्शन सुख और वीर्य इस अनन्त चतुष्टयरूप लक्ष्मी का वरण करेगा २ । तथा जन्म, जरा, मरण, आधि अर्थात् मानसिक व्यथा और व्याधि (रोग) से व्याकुल ऐसे अनाथ भव्यों को बोधिबीज रूप लक्ष्मी प्रदान करके सनाथ बनाएगा ३ । सम्यग्दर्शन - ज्ञान - चारित्र रूप मोक्षमार्ग की आराधना करने वाले भव्यों को साधनन्त - ज्ञानक्रिया द्वारा प्राप्त होने से आदिसहित और सर्वकाल में अविनाशी होने से अनन्त, क्षयरहित साहि, अनन्त, अक्षय, अव्याभाध, ध्रुव, नियत, शाश्वत भने सोहि लक्ष्मीने तिरस्कृत ४२नारी मोक्षलक्ष्मी देशे (२०३४)
टीना अर्थ - 'लच्छीदंसणेणं' इत्याहि लक्ष्मीनु स्वप्न लेवाथी ते जाड (१) समवसरणुभां देवो, असुरो मनुष्य અને તિર્યંચા દ્વારા જે લખી જાય–જોવાય એવી લક્ષ્મીથી યુક્ત થશે. (૨) તથા તે જ્ઞાન, દંન, સુખ અને વીય' એ અનન્ત चतुष्टय३ लक्ष्मीने १२शे. (3) तथा न्म /रा, भरशु अधि (भानसिह व्यथा) भने व्याधि (रोग) थी व्याहुण એવા અનાથ ભબ્યાને એધિબીજરૂપ લક્ષ્મી આપીને સનાથ બનાવશે. (૪) સમ્યગદર્શન-જ્ઞાન-ચારિત્ર-રૂપ મેક્ષમાની આરાધના કરનાર ભવ્યેાને સાધનન્ત-જ્ઞાનક્રિયા દ્વારા પ્રાપ્ત હોવાથી આદિસહિત અને સ કાળમાં અવિનાશી હેવાથી અનન્ત, ક્ષયરહિત હાવાથી અક્ષય, ક બાધારહિત હોવાથી અન્યાબાધ, નિશ્ચળ હોવાથી ધ્રુવ, નિશ્ચિત
શ્રી કલ્પ સૂત્ર ઃ ૦૧
कल्प
मञ्जरी टीका
लक्ष्मीस्वमफलम्.
||४८२||