Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
कल्प
षरूपशस्त्रास्त्रयुक्तं दुर्ध्यानगजाऽऽरुढम्-दुर्ध्यानम् अशुभध्यानं तद्रपो यो गजो-हस्ती तमारूढ़-तत्राऽऽसीनम्, एवंविधं मोहराजम् मोहभूपं जित्वा पराभूय केवलज्ञानाऽऽवरणनिःसारणावतीर्ण-कारणक्रमव्यवधानानिवर्ति-सकललोकालोकविषय-त्रिकालस्वभाव-परिणामभेदानन्तपदार्थ-साक्षात्कारि-केवलज्ञानकेवलदर्शनसम्पन्नः-तत्र-केवलज्ञानस्य यदावरणम् आच्छादकम् ज्ञानावरणीयं कर्म, उपलक्षणत्वाद् दर्शनावरणीयं च, तन्निसारणात्-तत्क्षयकरणात् अवतीर्ण जातं कारणक्रमव्यवधानानिवर्ति-कारणानां हेतूनां यः क्रमः पौर्वापर्य तद्व्यवधानेन तदन्तःपातेन न निवर्ततेनापैतीति तथाभूतं सकललोकालोकविषयत्रिकालस्वभावपरिणामभेदानन्तपदार्थसाक्षात्कारि-सकलौ यौ लोकालोकौलोकाचतुर्दशरज्ज्वात्मकः अलोकाद्भिन्नश्च तौ, तद्विषयम् तद्गोचरम् यत् त्रिकालस्वभावपरिणामभेदानन्तपदार्थसाक्षात्कारि-त्रिषु कालेषु ये स्वभावपरिणामभेदानन्तपदार्थाः-तेषां साक्षात्कारि यत् केवलज्ञानं केवलदर्शनं च
मञ्जरी
॥४९॥
टोका
ध्वजस्वन
आदि तथा वाण आदि से युक्त मुनिराज बनकर मोहराज को पराजित करेगा। अज्ञान मोहराज का सहायक मंत्री है। क्रोध, मान, माया और लोभ उसकी चतुरंगिणी सेना है। ज्ञानावरणीय आदि आठ कर्म उसके भट हैं। वह राग और द्वेष रूपी शस्त्रों एवं अस्त्रों से सज्जित है। अशुभ ध्यान रूपी हाथी पर वह सबार है।
इस प्रकार के मोह-राजा को जीत कर, केवलज्ञान को आहत करने वाले ज्ञानावरण कर्म के तथा उपलक्षण से दर्शनावरण कर्म के क्षय से उत्पन्न होने वाले तथा विनाश के कारणों के हट जाने से कभी भी नष्ट न होने वाले, लोक-चौदह रज-परिमित आकाशखंड को तथा अलोक-लोक से भिन्न समस्त आकाश को जानने वाले, तीनों कालों संबंधी, स्वभाव से भिन्न तथा परिणाम-पर्याय से भिन्न अनन्त पदार्थों
રૂપ શસ્ત્રાસ્ત્રો (એટલે કે તલવાર, બાણ આદિ) થી યુક્ત મુનિરાજ બનીને મહરાજને હરાવશે. અજ્ઞાન મહરાજને સહાયક મંત્રી છે. ક્રોધ, માન, માયા અને લોભ તેની ચતુરંગિણી સેના છે. જ્ઞાનાવરણીય આદિ આઠ કમ તેના સુભટ છે. તે રાગદ્વેષરૂપી શસ્ત્રો અને અસ્ત્રોથી સજજ છે. તે અશુભધ્યાન રૂપ હાથી પર સવાર થયેલ છે.
આ પ્રકારના મહારાજાને જીતીને, કેવળજ્ઞાનને અવૃત કરનારા જ્ઞાનાવરણ કર્મના, તથા ઉપલક્ષણથી દશનાવરણ કર્મના ક્ષયથી ઉત્પન્ન થનાર તથા વિનાશના કારણે દૂર થવાથી કદી પણ નાશ ન પામનાર, લોક-ચૌદ રજુપરિમિત આકાશખંડને તથા અલોક-લોકથી ભિન્ન સમસ્ત આકાશને જાણનાર ત્રણે કાળ સંબંધી, સ્વભાવથી ભિન્ન
॥४९॥
શ્રી કલ્પ સૂત્ર: ૦૧