Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
सूत्र ॥४८९॥
- साक्षात्कारि-केवलज्ञानकेवलदर्शनसम्पन्नः वैराग्यपवनप्रेरितं स्याद्वादध्वजं समुचालयिष्यति ॥सू० ३८॥
टोका-'झयदसणेणं' इत्यादि । ध्वजदर्शनेन असौ तव पुत्रः समारूढशुक्लध्यानगजराज शुक्लध्यानरूपमहागजोपरि स्थितः सम्यग्ज्ञानेन सम्यग्ज्ञानरूपेण मन्त्रिणा प्रधानेन उपशम-मार्दवा-ऽऽर्जव-संतोषरूपिण्यातत्र-उपशमः क्षमा, मादेव-मृदुता, आर्जवं सरलता, सन्तोष प्रसिद्धः तद्रपिण्या चतुरङ्गिण्या सेनया, पञ्चमहाव्रतरूपैः प्राणातिपातविरमणादिपञ्चमहाव्रतलक्षणैः भटैः योधैः, शमदमादिरूपैः-शमः कषायनिग्रहः दमा इन्द्रियनिग्रहः, तौ आदी येषां समितिगुप्त्यादीनां तैस्तद्रूपैः शस्त्रास्त्रैः खड्गादिवाणादिभिः युक्तः सहितो मुनिराजः अज्ञानमन्त्रिसहायम्-अज्ञानरूपो मन्त्री सहायो यस्य तम् मोहराजमिति सम्बन्धः, कीदृशं पुनस्तमित्याह-क्रोधमान-माया-लोभ-चतुरगिणीकं-क्रोध-मान-माया-लोभरूपा चतुरङ्गिणीचतुरङ्गवती सेना यस्य तम्,ज्ञानावरणीयादिभटानुगत-ज्ञानावरणीयम्-आदि येषां तानि ज्ञानाऽऽवरणोयादीनि अष्टौ कर्माणि, तद्रपैमेंटैः योधैरनुगतम्, रागद्वे
ध्वजस्वम फलम्
स्वभाव एवं परिणमन के भेद से भिन्न अनन्त पदार्थों को प्रत्यक्षरूप से जानने वाले, केवलज्ञान और केवलदर्शन से युक्त होकर, वैराग्य की वायु से प्रेरित, स्याद्वाद की ध्वजा को फहराएगा ॥सू०३८॥
टीका का अर्थ-'झयदसणेणं' इत्यादि । ध्वजा का स्वप्न देखने से तुम्हारा पुत्र शुक्लध्यान रूपी महान गज पर आरूढ होकर, सम्यग्ज्ञान रूपी मंत्री (प्रधान) से युक्त, क्षमा, मार्दव (नम्रभाव), आर्जव (सरलता) और संतोषरूपी चतुरंगिणी सेना से युक्त, सर्वथा प्राणातिपातविरमण आदि पाँच महाव्रतरूप योद्धाओं से युक्त, शम-कषायों का निग्रह और दम-इन्द्रियों का निग्रह, तथा आदि शब्द से समिति-गुप्ति आदि रूप शस्त्राखों अर्थात् खड्ग
॥४८९॥
જાણનાર કેવળજ્ઞાન અને કેવળદેશનથી યુક્ત થઈને, વૈરાગ્યના વાયુથી પ્રેરિત, સ્યાદ્વાદની ધજા ફરકાવશે. (સૂ૩૮)
सानो मयं-'झयदसणेण' त्या गर्नु नेपाथी तभारे। पुत्र शुलध्यान ३५ो महान् ४ ५२ सवार यधने, सभ्य शान ३पी भत्री (प्रधान)यी युत, क्षमा, माई (नमला), माय (सता) मन संतोष थी ચતુરંગિણી સેનાથી યુક્ત, શમ (કષાયે નિગ્રહ) અને દમ (ઈન્દ્રિયને નિગ્રહ) તથા આદિ રાખથી સમિતિ, ગુપ્તિ આદિ
શ્રી કલ્પ સૂત્ર : ૦૧