Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्पसूत्रे ॥४७७॥
भ्रमणसन्ततिम्=चतुर्गतिभ्रमणपरम्पराम् अन्तयिष्यति = विनाशयिष्यति । पुनः इव यथा स्फुरद्धु र्यभावः - स्फुरन्= प्रकाशोभवन् धुर्यभावः=अग्रस्थायिता यस्य स तथाभूतो, रणाङ्गणे= रणे पराक्रममाणः = पराक्रमं कुर्वाणो वारणो= गजश्चतुरो दन्तान दर्शयति, तथा - महाप्रभावदानशीलतपोभावभेदभिन्नान-महाप्रभावाः - महान् प्रभावो येषां ते तथाभूता ये दानशीलतपोभावास्तेषां भेदैः भिन्नान् चतुर्विधान् धर्मान् द्वादशविधपरिषदङ्गणे दर्शयिष्यति, तथाअग्लानतया = ग्लानिरहिततया श्रुतचारित्र - धर्मनिरूपणतः = श्रुतचारित्ररूपधर्मोपदेशेन अयं चतुर्दिशं चतस्रो दिशो दिग्दन्तिन इव - दिग्गजा इव स्वायत्तीकरिष्यति = स्वाधीनीकरिष्यतीति ॥०३१ ॥
२-उसभसुमिणफलं
मूलम् - उसभदंसणेणं अमू उसभरायो सगडधुरंपिव धम्मधुरं धरिस्सर १ । सारमुयारं तवसंजमभारं
देव गतियों में भ्रमण करने की परम्परा का अन्त कर देगा। (३) जैसे अपने अग्रेसरपन को प्रगट करने वाला और युद्धभूमि में पराक्रम करने वाला गजराज चार दांतों को दिखलाता है, उसी प्रकार अत्यन्त प्रभावशाली दानशील तप और भाव के भेद से भिन्न- चार प्रकार के धर्म को बारह प्रकार की परिषद् में दिखलाएगा। (४) जैसे दिग्गज चारों दिशाओं को अपने अधीन करता है, उसी प्रकार ग्लानिरहित भाव से श्रुत - चारित्र रूप धर्म का निरूपण करके वह भी चारों दिशाओं को अपने अधीन करेगा ॥० ३१ ॥
(૩) જેમ પાતાની આગેવાની પ્રગઢ કરનાર અને સમરાંગણમાં પરાક્રમ બતાવનાર ગજરાજ ચાર દંતશૂળા ખતાવે છે, એજ પ્રમાણે અત્યંત પ્રભાવશાળી દાન, શીલ, તપ, અને ભાવ, એ ચારભેદોથી ભિન્ન ચાર પ્રકારના ધર્મને બાર પ્રકારની પરિષદમાં બતાવશે. (૪) જેમ દિગ્ગજ ચારે દિશાઓને પેાતાને આધીન કરે છે, એજ પ્રમાણે ગ્લાનિ રહિત ભાવથી શ્રુતચારિત્રરૂપ ધર્મનું નિરૂપણ કરીને તે પણ ચારે દિશાઓને પેાતાને આધીન કરશે સૂ૦ ૩૧ા
શ્રી કલ્પ સૂત્ર : ૦૧
कल्पमञ्जरी
टीका
गजस्वनफलम् .
1180011