Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्पसूत्रे ॥४७१ ॥
WAAAAAAAA
कल्याणा: = हितावहाः शिवाः = निरुपद्रवाः, धन्याः = प्रशंसनीयाः, मङ्गल्याः = मङ्गलजनकाः, सश्रीकाः = विविधसम्पमाप्तिसूचकाः, आरोग्यतुष्टिदीर्घायुः कारकाः- तत्र - श्रारोग्यं = नीरोगिता, तुष्टिः = संतोषः, दीर्घायुः = चिरजीवनं च तेषां कारकाः खलु हे देवानुप्रिये ! त्वया स्वप्ना दृष्टाः; तत् = तस्मात् खलु हे देवानुप्रिये ! अस्माकम् अर्थलाभः = मणिमाणिक्यकाञ्चनादिरूपधनलाभो भविष्यति, एवम्=अनेन प्रकारेण भोगलाभः - भोगाः = मनोज्ञशब्दादिविषयास्तेषां लाभः, सौख्यलाभः - सौख्यम् = इष्ट वस्तुप्राप्तिजनितानन्दविशेषः, तस्य लाभः, राज्यलाभः = आधिपत्यलाभः, राष्ट्रलाभः = देशलाभश्च भविष्यति, किंबहुना=अधिकेन कथनेन किम् ? पुत्रलाभोऽपि भविष्यति । एवम् अनेन प्रकारेण त्वं देवानुप्रिये ! नवसु मासेषु बहुप्रतिपूर्णेषु = पूर्णतया सम्पन्नेषु अर्धाष्टमेषु- अर्द्धमष्टमं येषु तानि अर्द्धाष्टमानि तेषु सार्द्धसप्तसु रात्रिन्दिवेषु=अहोरात्रेषु, व्यतिक्रान्तेषु व्यतीतेषु अस्माकम् कुलकेतुं - कुले केतुखि-ध्वज इव कुलकेतुस्तम्- अत्यन्ताद्भुतमित्यर्थः, कुलदीपं - कुले दीप इव कुलदीपस्तम्- कुलस्य प्रकाशकं मङ्गलकारकं च, कुलपर्वतं कुले पर्वत इव कुलपर्वतस्तम्
हितकारी, शिवकारी, प्रशंसनीय, मंगलजनक, सभीक - विविध सम्पत्ति की प्राप्ति के सूचक, आरोग्य सन्तोष और चिरजीवन - कारक स्वप्न देखे हैं, इसलिये निश्चय ही, हे देवानुप्रिये ! हमको अर्थलाभ-मणि, माणिक्य, स्वर्ण आदि धन का लाभ होगा। इसी तरह भोगों का मनोश शब्द आदि विषयों का लाभ होगा। सुखअभीष्ट वस्तुकी प्राप्ति से जनित आनन्द का लाभ होगा। राज्य - आधिपत्य का लाभ होगा। राष्ट्र- देश का लाभ होगा। अधिक क्या कहें, हमको पुत्र का भी लाभ होगा। इस प्रकार हे देवानुप्रिये ! नौ मास पूरे और साढे सात अहोरात्र बीत जाने पर अपने कुल की ध्वजा के समान अर्थात् अतीव अद्भुत, कुल को दीपक के समान प्रकाशित करने वाले, मंगलकारी, कुल में पर्वत के समान दूसरों से पराभव न
हेवानुप्रिये ! तमे हितअरी, शिवद्वारी, प्रशंसनीय, मंगणारी, सश्री- विविध संपत्तिनी आप्तिना सूर्य, आरोग्य સંતાષ અને દીર્ઘાયુ દેનાર સ્વપ્ના જેયાં છે. હે દેવાનુપ્રિયે! તેથી આપણને ચાક્કસ અČલાભ-મણિ, માણેક સુવણ આદિ ધનના લાભ થશે. એજ રીતે ભાગે ના-મનેજ્ઞ શબ્દ આદિ વિષયના લાભ થશે. સુખ-ઈચ્છિત વસ્તુની પ્રાપ્તિથી થતાં આન ંદના લાભ થશે. રાજ્ય-આધિપત્યના લાભ થશે.રાષ્ટ્ર દેશના લાભ થશે. આ પ્રમાણે હે દેવાનુપ્રિયે ! પૂરા નવ માસ અને સાડા સાત રાત્રિ-દિવસ પસાર થતાં આપણાં કુળની ધજાના જેવા એટલે કે ઘણું જ અનૂભુત, કુળને દીપકની જેમ પ્રકાશિત કરનાર, તથા મંગળકારી, કુળમાં મુગુટ સમાન શાભા વધારનાર, કુળતિલક-કુળની
શ્રી કલ્પ સૂત્ર : ૦૧
कल्प
मञ्जरी टीका
सामान्यतः स्वमफलकथनम्.
1180211