Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
सूत्रे ॥४६२||
Kenn
म्ययोगैः उच्छलन्तीभिः= ऊर्ध्व गच्छन्तीभिः अन्योऽन्यं = परस्परं मिलन्तीभिः इवेत्युत्प्रेक्षा, ज्वालामालाभिः =शिखासमूहैः संयुक्तं =समन्वितं तथा-ज्वाल - जालो - ज्ज्वल - पृथुल - गगन - खण्डमिव - ज्वालजालेन = शिखासमूहेन उज्ज्वलं= प्रकाशमानं पृथुलं विशालं गगनखण्डम् = आकाशभागमिव पतन्तम् = अध आगच्छन्तम् अतिविपुल वेगवन्तम् = अतिशयितोत्कृष्टवेगयुक्तम्, तेजोनिधि = प्रकाशपुञ्ज शिखिनं वह्निम् पश्यति ॥०२८||
मूलम् - एवं सा तिसला खत्तियाणी इमे एयारूवे चउदस महासुमिणे पासिता णं पडिबुद्धा समाणी तुट्टा चित्तमादिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया धाराहयकयंत्रपुष्पगं पिव समुस्ससियरोमकवा सुमिणुहं करेइ, करित्ता सयणिज्जाओ अन्भुटेर, अब्भुट्ठित्ता अतुरियमचवलमसंभंताए अविलंबियाए हंससरिसीए गए जेणेव सिद्धस्थे खचिए तेणेव उवागच्छर, उवागच्छित्ता ताहिं इट्ठाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहि ओरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरीयाहिं हिययगमणिज्जाहिं हिययपल्हायणिज्जाहिं मियमहुरमंजुलाहिं गिराहिं संलवित्ता पडिबोहेइ ॥ सू०२९ ।।
कारण रमणीय प्रतीत हो रही थी। उसकी ज्वाला - मालाएँ तरतमता से ऊपर की ओर उठ रही थीं । वह ऐसी जान पड़ती थी जैसे आपस में मिल रही हों या मिलने के लिए लपक रही हों ! (यह उत्प्रेक्षालंकार है ।) अथवा वह अग्नि ऐसी प्रतीत होती थी, मानो ज्वालाओं के समूह से प्रकाशमान विशाल आकाशखण्ड नीचे गिर रहा हो । वह उत्कृष्ट वेगवाली और तेज का निधान थी । त्रिशला देवीने चौदहवें स्वप्न में पूर्वोक्त प्रकार की अग्नि देखी || सू० २८||
લાગતા હતા. તેની જ્વાળારૂપી માળાએ ક્રમે ક્રમે ઉપરની બાજી જતી હતી. તે એવી લાગતી હતી કે જાણે અન્યા ન્ય મળતી હોય અથવા તા મળવાને માટે તરાપ મારતી હોય! (આ ઉત્પ્રેક્ષા અલકાર છે) અથવા તે અગ્નિ એવા લાગતા હતે કે જાણે જવાળાઓના સમૂહથી પ્રકાશમાન વિશાળ આકાશ-ખડ નીચે પડતા હોય ! તે ઉત્તમ વેગ વાળા અને તેજનુ નિધાન હતા. ત્રિશલા દેવીએ ચૌદમાં સ્વપ્નમાં એવા અગ્નિને જોયા (સ્૦૨૮)
શ્રી કલ્પ સૂત્ર : ૦૧
कल्प
मञ्जरी
टीका
शिखिस्वमवर्णनम्.
॥४६२||