Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्पसूत्रे
टीका-'एवं सा तिसला' इत्यादि । एवम् पूर्वोक्तविधान इमान् एतद्रूपान्-गजादिशिख्यन्तात्मकान् चतुर्दशमहास्वप्नान उत्कृष्टस्वप्नान् दृष्ट्वा खलु प्रतिबुद्धा-जागरिता सती हृष्टतुष्टा-हृष्टा चासौ तुष्टा च हर्षतोपसमन्विता, चित्तानन्दिता-आनन्दितचित्ता-प्रमुदितमनाः, आहिताग्न्यादेराकृतिगणत्वादत्र आनन्दितशब्दस्य परनिपातः, प्राकृतत्वान्मकारागमश्च; प्रीतिमनाः तृप्तियुक्तचित्ता, परमसौमनस्थिता-अत्युत्कृष्टशुभमनोभावयुक्ता, हर्षवंशविसर्पद्धृदया-आनन्दोल्लासप्रवर्द्धमानहृदया धाराहतकदम्बपुष्पकमिव-मेघजलधाराघातयुक्तकदम्बपुष्पमिव समुच्छ्वसितरोमकूपा-समुच्छ्वसिताः स्थूलतां गताः रोमकूपाः रोमनिर्गमस्थानानि यस्याः सा तथोक्तायथा जलधरधाराभिराहतं कदम्बकुसुमं विकसितकेसरव्याप्तं भवति तथा स्वप्नदर्शनेन साऽपि समुद्गतरोमकूपा जाता, एवंभूता पर्यङ्कात् अभ्युत्तिष्ठति, अभ्युत्थाय अत्वरितम् शीघ्रतारहितम्, अचपलं देहचाश्चल्यवर्जितं च,
॥४६४॥
टीका का अर्थ-'एवं सा तिसला' इत्यादि । इस प्रकार इन गज से लगाकर अग्नि तक के चौदह महास्वमों-उत्कृष्ट स्वमों-को देखकर त्रिशला क्षत्रियाणी जागृत हुई। उसे हर्ष और सन्तोष हुआ। उसका चित्त आनन्दित हो उठा। उसका चित्त तृप्ति से युक्त हुआ। मनमें प्रबल शुभ भाव जागृत हुआ । आनन्दोल्लास से हृदय फल उठा। वर्षा की जलधारा के आघात से युक्त कदम्ब के फूल के समान उसके रोमकूपरोम उगने के स्थान-स्थूल हो गये, अर्थात् उसे रोमांच हो आया। आशय यह है कि जैसे मेघ की धाराओं का आघात लगने से कदम्ब का फल विकसित केसर से युक्त हो जाता है, उसी प्रकार स्वप्न देखने से उसके रोंगटे खडे हो गए। इस प्रकार की अवस्थावाली त्रिशला देवीने स्वमों का अनुसंधान किया-सिल
टीना म:-'एवं सा तिसला' त्या मारीते मेथी बने ममि सुधाना यो भावना-त्तम २५ने જોઈને ત્રિશલા ક્ષત્રિયાણી જાગૃત થઈ. તેને હર્ષ અને સંતોષ થયો. તેનું ચિત્ત આનંદિત થઈ ગયું. તેનું ચિત્ત તૃપ્ત થયું. મનમાં પ્રબળ શુભ ભાવ જાગૃત થયો. આનંદેલાસથી હૃદય ખીલી ઉઠયું. વર્ષની જલધારાના આઘાતથી યુક્ત કદમ્બના ફૂલેની જેમ તેના રમકૃપ-રામ ઉગવાના સ્થાન-સ્થળ બની ગયાં એટલે કે તેણે રોમાંચ અનુભવે. ભાવાર્થ એ કે જેમ મેઘની ધારાઓના પડવાથી કદમ્બનું ફૂલ વિકસિત કેસરવાળું થઈ જાય છે તેમ સ્વપ્ન જેવાથી તેના રૂંવાટાં ખડા થઈ ગયાં. આ પ્રકારની અવસ્થાવાળી ત્રિશલા દેવીએ સ્વપ્નનું અનુસંધાન કર્યું-ક્રમ જેડ.
॥४६४॥
શ્રી કલ્પ સૂત્ર: ૦૧