Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्पसूत्रे ॥४६७॥
您
छाया - ततः खलु सा त्रिशला क्षत्रियाणी सिद्धार्थेन राज्ञाऽभ्यनुज्ञाता सती नानामणिकनकरत्नभक्तिचित्रे भद्रासने निषण्णा श्रश्वस्ता विश्वस्ता शुभाऽऽसनवरगता एवमवादीत् - "एवं खलु अहं - स्वामिन् ! तस्मि स्तादृशे शयनीये सुप्तजागरा गजनृषभादिचतुर्दशमहास्वमान् दृष्ट्वा खलु प्रतिबुद्धा, तत् एतेषां स्वामिन् ! चतुदेशानां महास्वप्नानां को मन्ये कल्याणः फलवृत्तिविशेषो भविष्यति ? ततः खलु स सिद्धार्थो राजा त्रिशलायाः क्षत्रियायाः अन्तिके एतमर्थ श्रुत्वा निशम्य हृष्टतुष्टो धारा-हत-नोप- मुरभि - कुसुम - पुलकित - रोमकूपः, तेषां चतुर्दशानां महास्वप्नानाम् अर्थावग्रहं कृत्वा त्रिशलां क्षणियाणीं ताभिरिष्टाभिः प्रियाभिः वाग्भिः संलपन् एवम
मूल का अर्थ- 'तए णं सा' इत्यादि । तत्पश्चात् राजा सिद्धार्थ की आज्ञा पाकर त्रिशला क्षत्रिया नाना प्रकार की मणियों, रत्नों एवं सुवर्ण की रचना से अद्भुत भद्रासन पर बैठी। स्वस्थ हुई, क्षोभरहित हुई तथा शुभ आसन पर बैठी हुई (त्रिशला ) इस प्रकार बोली- स्वामिन्! मैं उस (पूर्ववर्णित ) शय्या पर कुछ सोती - कुछ जागती अवस्था में, गज, वृषभ आदि चौदह महास्वमों को देखकर जागी हूँ । है स्वामिन ! इन चौदह स्वप्नों का क्या फल प्राप्त होगा ?
तब सिद्धार्थ राजा त्रिशला क्षत्रियाणी से इस बात को सुनकर और समझकर हृष्ट-तुष्ट हुए । मेघ-धारा से आहत कदंब के सुगंधित कुसुम की भाँति रोमांचित हो गये। उन चौदह महास्वनों के आशय को समझकर त्रिशला क्षत्रियाणी से इष्ट एवं प्रिय वचनों से बोलते हुए इस प्रकार कहने लगे- हे देवानु
भूजन। अर्थ-तणं सा" इत्याहि त्यारमाह शब्द सिद्धार्थंनी आज्ञा सहने त्रिशला क्षत्रियाणी विविध પ્રકારના મણીઓ, રત્ના અને સુવર્ણીની રચના વડે અદ્ભુત લાગતાં ભદ્રાસન પર બેઠી. સ્વસ્થ થઇ, ક્ષેાલ રહિત થઇ તથા શુભ આસન પર બેસીને ત્રિશલા દેવી આ પ્રમાણે બેલી-હે નાથ ! હું' તે (પૂર્ણવિષ્ણુત) શય્યા પર થે।ડી ઉંઘતી અને થાડી જાગતી અવસ્થામાં, ગજ, વૃષભ આદિ ચૌદ મહાસ્વપ્નાને જોઇને જાગી છું. હે નાથ ! એ ચૌદ મહાસ્વપ્નનું શું ફળ મળશે?
ત્યારે સિદ્ધાર્થ રાજા ત્રિશલા ક્ષત્રિયાણી પાસેથી આ વાત સાંભળીને તથા સમજીને હર્ષ અને સંતોષ પામ્યા. મેઘ-ધારા પડવાથી જેમ કબના સુગંધિત ફૂલો વિકસે છેતેમ તેઓ રામાંચિત થયા. તે ચૌદ મહાસ્વપ્નાના આશય સમજીને ત્રિશલા ક્ષત્રિયાણી સાથે ઇષ્ટ અને પ્રિય વચનાથી મેલીને આ પ્રમાણે કહેવા લાગ્યા—હે દેવાનુ
શ્રી કલ્પ સૂત્ર : ૦૧
獎
कल्पमञ्जरी. टीका
सामान्यतः
स्वमफल
कथनम्.
॥४६७॥