Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
सूत्रे ॥३९३॥
ARTHAR
कल्पमञ्जरी
द्वारकपाटे भवन्ति, वैडूर्यादिविविधमाणिक्यानि वैदर्याद्यनेकप्रकारा मणयः, चित्रितमसणमनोहराम्भस्तम्भोपान्तकान्तशालभञ्जिकाः-चित्रिता चित्रवन्तस्तथा महणाः-चिक्कणास्तथा मनोहरारम्भाः सुन्दररचनावन्तश्च ये स्तम्भाः, तदुपान्ते स्तम्भान्तभागसमीपे कान्ताः शोभनाश्च ताः शालभञ्जिका पुत्तलिका:-काष्ठादिनिर्मिता मनुष्याकृतिसदृशाः, मञ्जमणिकाञ्चनरवबन्धुरशिखरं-मञ्जनि-सुन्दराणि यानि मणिकाञ्चनरत्नानि, तैः बन्धुरं शोभमानं च तच्छिवरं भवनशिखरं, निःशङ्कविटङ्कः-निम्शङ्काघातकमाणिशङ्कारहितश्चासौ विटङ्कः कपोतपालिका-प्रासादाद्यग्रभागे काष्ठादिनिर्मितं पक्षिणामावासस्थानम्, विशालविविधमणिजालं-विशाला महान्तो ये विविधाम्नानाप्रकाराः मणयः वज्रादयस्तेषां जालं-समूहः, द्विदलचन्द्रप्रकाशमानबहुरूपाङ्करत्नरचितसोपानपरम्परा-द्विदल: अों यश्चन्द्रः तद्वत् प्रकाशमानानि यानि बहुरूपाङ्कानिम्नानारूपचिह्नयुक्तानि रवानि तैः रचितानि= निर्मितानि यानि सोपानानि आरोहणमार्गास्तेषां परम्परा अनुक्रमः, निहा: अश्वाद्याकृतिकानि द्वारपार्थवि
टीका
राजभवनवर्णनम्.
काष्ठों को षड़दारु कहते हैं। यह छह काष्ठ गृह के द्वार के किवाड़ों में होते हैं। बैडर्य आदि अनेक प्रकार की मणियों से, चित्रयुक्त, चिकने तथा मनोहर बनावट वाले स्तंभो के अन्तिम भाग के समीप सन्दर पुतलियों-काष्ठ आदि की बनी मनुष्य आदि की आकृतियों से, मनोहर मणियों, स्वर्ण एवं रत्नों से सुहावने शिखरों से, घातक प्राणियों की शंका से वर्जित कपोतपालिका-महल आदि के अग्रभाग पर काठ आदि के बने हुए पक्षियों के निवासस्थान से, विशाल और विविध प्रकार की बत्र आदि मणियों के समूह तथा अर्द्धचन्द्र के समान चमकने वाले नाना प्रकार के चिह्नों से युक्त रत्नों द्वारा रचित सीढियों की परम्परा से, निर्यहो-दरवाजे के आजूबाजू दीवार से बाहर निकले हुए अश्व आदि की आकृति के काष्ठों से सुशोभित भीतरी भाग से, सोने की
કહે છે. આ છ કાષ્ઠ ઘરના બારણાંએનાં કમાડેમાં હોય છે. વૈર્ય આદિ અનેક પ્રકારના મણીઓથી ચિત્રવાળાં, સુવાળાં તથા મનહર રચનાવાળાં સ્તલેના અંતિમ ભાગની પાસે કાષ્ઠાદિ વડે બનેલી પુતળીઓ—મનુષ્ય આદિની આકૃતિઓ-થી, મનહર મણીઓ, સેના અને રત્નથી શોભતાં શિખરો વડે, હિંસક પ્રાણીઓની શંકાથી વર્જિત કતપાલિકા-મહેલ આદિના અગ્રભાગ ઉપર કાષ્ઠ આદિ વડે બનાવેલાં પક્ષીઓનાં નિવાસ સ્થાન વડે વિશાલ અને જુદા જુદા પ્રકારના વજી આદિ મણીઓના સમૂહ તથા અર્ધચંદ્રનાં જેવાં ચલકતાં અનેક પ્રકારના ચિહ્નોવાળાં રત્નો દ્વારા રચેલ સીડીઓની પરંપરા વડે નિયૂહા-દરવાજાની આજુબાજુ દીવાલમાંથી બહાર નીકળી
॥३९३||
શ્રી કલ્પ સૂત્રઃ ૦૧