Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
कल्प
श्रीकल्प
सूत्रे ॥४४५॥
मञ्जरी
टोका
पराग-परिपान-मत्त-मुदित-मच-गुञ्जद-न्तभ्रम-मिलिन्द-वृन्द-पिधीयमान-नलिन-परागपरिपानेन = पुष्परसास्वादनेन मत्ता जातोन्मादा मुदिता आनन्दिताः मञ्जुगुञ्जन्तः मधुराव्यक्तशब्दं कुर्वन्तः अन्तर्धमन्तः मध्ये विचरन्तश्च ये मिलिन्दा भ्रमरास्तेषां वृन्देन समूहेन पिधीयमानानि-आच्छाद्यमानानि नलिनानि-कमलानि यत्र तम्, तथा-विहर-द्विविध-शकुनि-गण-विहरन् इतस्ततो विचरन् विविधानाम्-हंस-सारस-क्रौश्च-चक्रवाक-कुरर-दायूहाधनेकप्रकाराणां शकुनीनां पक्षिणां गण: समूहो यत्र तम् , तथा-कमलिनीदल-विलसद-म्बुबिन्दु-कदम्बकजनित-मौक्तिक-तारका-विभ्रम-कमलिनीदलेपु-कमलिनीपत्रेषु विलसन्ति=विराजमानानि यानि अम्बुबिन्दुकदम्बकानि जलबिन्दसमूहाः, तैः जनितः उत्पादितः मौक्तिकाना-मुक्ताफलानां तारकाणां च विभ्रमः संशयः सादृश्य वा यत्र तम् , तथा-रत्नाकरसमंबहुविस्तीर्णत्वेन मौक्तिकादिरत्नमयत्वेन च समुद्रसदृश, तथा-सरोजपुञ्जाभिराम-सरोजपुञ्जन-कमलपुञ्जेन अभिरामं सुन्दरं, तथा-सकल-शोभा-सुख-समन्वित-कलहंस-राजहंस-बालसचक्रवाक-चक्र-सरस-सारसा-खर्व-गर्वा-धिष्ठित-विहङ्गम-युगल-संसेवित-जल-लोलम्-सकलानि यानि शोभासुखानि-शोभाः मुखानि च तैः समन्वितः युक्तश्चासौ कलहंसराजहंसबालसचक्रवाकचक्रसरससारसाखर्वगर्वाधिथा। फूलों के रस का आस्वादन होने के कारण मत्त बने हुए, प्रमुदित हुए, मधुर गुंजार करते हुए, मध्य में विचरण करने वाले भौरों के समूहों ने वहाँ के कमलों को आच्छादित कर रखा था। वहाँ अनेक प्रकारके हंस, सारस, क्रौंच, चकवा, कुरर, दात्यूह (मधुरस्वर बोलने वाले पक्षिविशेष) आदि पक्षी इधर से उधर उड़ाने भर रहे थे। कमलिनियों के पत्तों पर सुशोभित होनेवाली जल की बूंदों का समूह मोतियों का तथा ताराओं का भ्रम उत्पन्न कर देता था। अत्यन्त विस्तीर्ण होने के कारण तथा मुक्ता आदि रत्नों से परिपूर्ण होने के कारण वह सागर सरीखा दिखाई देता था। कमलों के पुंजों से रमणीय था। वह सब
इन पद्मसरोवर
वर्णनम्.
॥४४५॥
થયેલા, મધુર ગુંજારવ કરતા, મધ્યમાં અવર-જવર કરનારા ભમરાઓના સમૂહે ત્યાંનાં કમળને આવરી દીધાં હતાં. ત્યાં અનેક પ્રકારના હસ, સારસ, કૌંચ, ચકવા, કુર૨ (કુ જડા) દાટ્યૂહ (મધુર સ્વર બેલનારું એક પક્ષી) આદિ પક્ષીઓ આમ તેમ ઉડતાં હતાં. કમલિનીનાં પાન પર સુશોભિત લાગતા પાણીનાં ટીપાંઓને સમૂહ મેતીએ તથા તારાઓને ભમ ઉત્પન્ન કરતું હતું. અત્યન્ત વિસ્તીર્ણ હોવાના કારણે તથા મેતી આદિ રત્ન વડે ભરેલું હોવાથી તે સાગર જેવું દેખાતું હતું. કમળનાં સમૂહ વડે તે રમણીય લાગતું હતું. તે બધી જાતની શોભાવાળું અને તેમનું
શ્રી કલ્પ સૂત્રઃ ૦૧