Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
सूत्रे ॥४४६||
कल्पमञ्जरी
टीका
पद्मसरो
ष्ठितविहङ्गमयुगलसंसेवितजललोल:-कलहंसाः कादम्बाः 'वतक' इति ख्याताः पक्षिणः, राजहंसा-रक्तचश्रुचरणाः ME श्वेतवर्णा हंसाः, बालहंसाः पक्षिविशेषाः, चक्रवाकाः-पक्षिविशेषाः, तेषां चक्रं समूहः, सरससारसाः सुन्दरसारस
पक्षिणश्च तद्रपा ये अखर्वगर्वाधिष्ठिता बहुगर्वाश्रिताः विहङ्गमाः पक्षिणः तेषां यानि युगलानि, तैः संसेवितं यजलं तेन लोला चश्चलश्च तम्, तथा-अनेक-देव-देवी-युगल-क्रीडना-च्छल-कल्लोलम्-अनेकाः बहव्यो या देवदेव्यः, तासां यानि युगलानि तेषां क्रीड नेन-क्रीडया उच्छलन् कल्लोलमहातरङ्गो यस्य तम् , प्रेक्षक-जनहृदय-मनो-नयना-ऽऽनन्द-कर-प्रेक्षकजना दर्शकास्तेषां हृदयमनोनयनानाम् आनन्दकरं प्रमोदकारिणं, तथास्वक-प्रभा-पराभूत-सकल-सरोवरं-निजप्रभातिरस्कृतसर्वसरोवरम् , एतादृशं वरं श्रेष्ठं पद्मसरोवरं-कमलसरोवरं पश्यति ॥१०२४॥
११-खीरसायरसुमिणे मूलम्-तो पुण सा सीयकिरण-किरण-गण-विभासि विमल-जल-संचयं महामगर-णिगरसिसुमार-वार-तिमि-तिमिगिल-तिमिगिलगिल-चवलो-च्छलण-चोखुब्भमाण-रायमाण-असमाण-कल्लोल-पोप्पूयमाण-जाद-समृदयं संमिलत-नाणाणई-जलो-लुसंत-समुदयं सबओ समंता समुच्छलंत तरल-तरो-तुंग-तरंगाप्रकार की शोभा एवं सुख से सम्पन्न था। कलहसों (बतकों), राजहंसों (लाल चौच तथा पैरों वाले सफेद हंसी), बालहंस (एक प्रकार के पक्षी), चकों का समूह तथा सुन्दर सारस आदि अत्यन्त गर्वीले पक्षियों के युगल उसके जल का सेवन करते थे, अतएव सरोवर चंचल था। बहुत-से देव-देवियों के युगलों की क्रीड़ा के कारण उसमें उत्ताल तरंगें उठ रही थीं। वह देखने वालों के हृदय को, मन को तथा नयनों को आनन्द देने वाला था। अपनी असाधारण प्रभा से समस्त सरोवरों को मात करता था। त्रिशला देवी ने इस प्रकार के कमलयुक्त सरोवर को दशवें स्वप्न में देखा ।मृ० २४॥ सुभभय तु. से () रास (ale यांय तथा परवाणा सई से), मासे (मे २ना पक्षी), ચકવાઓને સમૂહ, તથા સુંદર સારસ આદિ ગવલાં પક્ષીઓનાં યુગલે તેના પાણીનું સેવન કરતાં હતાં. તેથી તે સરોવર ચંચળ હતું. ઘણા જ દેવ-દેવીઓના યુગલોની કીડાને કારણે તેમાં ઉંચા મોજાઓ પેદાં થતાં હતાં. તે જેનારાઓના હદયને. મનને તથા નેત્રોને આનંદદાયી હતું. પિતાની અસાધારણ કાન્તિ વડે તે બીજા બધાં સરેવને મહાત કરતું હતું. ત્રિશલા દેવીએ આ પ્રકારનું કમળાવાળું સરોવર દશમાં સ્વપ્નામાં જોયું. (સૂ૦ ૨૪)
वरस्वाम
वर्णनम्,
॥४४६॥
શ્રી કલ્પ સૂત્ર: ૦૧