Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्पसूत्रे
॥४५४॥
瑜
獎獎
अतितरुणः - माध्याह्निको योऽरुणः = सूर्यस्तस्य यन्मण्डलं तद्वत् दीप्यमानं प्रकाशमानम्, तथा विविध-विशालकिङ्किणी - जाल - शब्दायमानं - विविधाः = अनेकप्रकाराः विशालाः = महत्यो याः किङ्किण्य: क्षुद्रघण्टिकाः 'घुघुरा'ख्याः तासां जालेन = समूहेन शब्दायमानं शब्दं कुर्वन्तं, तथा - जाज्वल्यमान - लम्बमान - दिव्य - दामानं - जाज्वल्यमानानि=अतिप्रकाशमानानि लम्बमानानि दिव्यानि = सुन्दराणि दामानि = माल्यानि यस्मिन् तम्, तथा - दिव्यदेवर्द्धिनिधानं - दिव्याः दिवि भवाः स्वर्गीयाः, यद्वा-शोभना याः देवर्द्धय: = दैववैभवानि तासां निधानं, तथाप्रतर - निषक्त - मञ्जुल - काञ्चन - महामणि- गण - प्रस्फुरण - दलित- गाढा-न्धकारं - प्रतरे - विमानमतरे निषक्तः = लग्नो यो मलकाञ्चनमहामणिगणः - मञ्जलानि - मुन्दराणि - प्रकृष्टानि यानि काञ्चनानि स्वर्णानि तथा - महामणयः = वैदूर्यादयश्च तेषां यो गण: = समूहः तस्य प्रस्फुरणेन-प्रकाशेन दलितः = दूरीकृतः गाढान्धकारो येन तम् तथाप्रलम्बमान - नानामणि- रत्न- रचित - विविध-हारं - प्रलम्बमाना नानामणिरत्नरचितविविधहाराः - नाना = अनेकप्रकाराणि यानि मणिरत्नानि तै रचिता-निर्मिता विविधाः = अनेकमकारा हारा यस्मिन् तम्, तथा - अम्बरविदारणकारकल्पप्रचारम्=अम्बरविदारणकारकल्पः = गगनभेदनसमर्थः प्रचारः = संचारो यस्य तम्, आकाशगामिनमित्यर्थः, तथा - पञ्चवर्ण - रत्न- मुक्ताहार - तोरण - विभूषित - चतुर्द्वारं पञ्चवर्णरत्नैः मुक्ताहारनिर्मिततोरणैश्च त्रिभू
बड़ी घंटियों के समूह के शब्दों से शब्दायमान था । उसमें अतिशय प्रकाशमान एवं लटकती हुई सुन्दर मालाएँ सुशोभित हो रही थीं। वह दिव्य देव-समृद्धि का भंडार था । उस विमान के पतरों में सुन्दर स्वर्ण एवं आदि मणिगणों के समूह लगे हुए थे और उसके प्रकाश से गाढ़ अन्धकार दूर हो गया था । उसमें भाँति-भाँति के मणि-रत्नों से निर्मित अनेक प्रकार के हार विराजमान थे। उसकी गति आकाश को विदारण करने में समर्थ थी, अर्थात् वह श्राकाश - गामी विमान था । उसके चार द्वार पाँच प्रकार के
ઘંટડીઓના સમૂહથી શબ્દાયમાન હતુ. તેમાં અતિશય પ્રકાશિત અને લટકતી સુંદર માળાએ શેાભતી હતી. તે દિવ્ય દેવસમૃદ્ધિના ભંડાર હતું. તે વિમાનના પતરામાં સુંદર સુવણ અને વૈય આદિ મણિગણાના સમૂહ લગાડેલ હતા, અને તેના પ્રકાશથી ગાઢ અ ંધકાર દૂર થઇ ગયા હતા. તેમાં જાત જાતના મણિરત્નામાંથી બનાવેલા અનેક પ્રકારના હાર શાભતા હતાં. તેની ગતિ આકાશને પાર કરવાને સમર્થ હતી એટલે કે તે આકાશ-ગામી વિમાન હતુ. તેના ચાર દ્વારા પાંચ પ્રકારનાં રત્નાથી તથા મેાતીઓના બનાવેલાં તેારણેા વડે રાણુગારેલાં હતાં. વૈય આદિ
શ્રી કલ્પ સૂત્ર : ૦૧
कल्प
मञ्जरी टीका
देवविमानस्वप्न
वर्णनम्.
॥४५४॥