Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 465
________________ श्रीकल्प यादःसमुदया-जल अनेकनद्यः तासा य मञ्जरी ॥४४९।। ल टीका -तरलतरो-तुगत मारा: जलजन्तुविशेषाः 'सोस' इति ख्याताः, तेषां वार समूहः तिमयः, तिमिङ्गिलाः, तिमिङ्गिलगिलाश्च मत्स्यविशेषाः, तेषां यत् चपलं शीघ्रम् उच्छलनम् उद्गमनम्, तेन चोक्षुभ्यमाणा=पुनः पुनः क्षुभ्यन्तः क्षोभं प्रामुवन्तो राजमानाः शोभमानाः असमाना: असाधारणाश्च ये कल्लोला: महातरङ्गाः, तत्र-पोप्ल्यमानः संतरन् याद समुदयःजलजन्तुसमूहो यस्मिस्तम् , तथा संमिल-नाना-नदी-जलो-ल्लस-समुदय-संमिलन्त्यः सङ्गता भवन्त्यो याः नानानद्या अनेकनद्यः तासां यानि जलानि तैः उल्लसन शोभमानः समुदयः अभ्युदयो वृद्धिर्यस्य तम्, तथा-सर्वतः सर्वप्रकारेण समन्तात्-चतुर्दिक्षु समुच्छल-त्तरलतरो-तुङ्ग-तरङ्गा-नुतरङ्ग-समुच्छलन्त उद्गच्छन्तः तरलतराः अतिचपलाः उत्तुङ्गाः उन्नताः तरङ्गानुतरङ्गा:-तरङ्गपरम्परा यत्र तम्, तथा-रङ्गत्तरङ्गभर-रङ्गन्तः शनैः शनैश्वलन्तः तरङ्गभङ्गाः तरङ्गभेदाः यत्र तम्, तथा-पटु-पवना-ऽऽहति-समुच्छल-ज्जल-तरङ्ग-परम्परा-संघहिततट-परावृत्त-लोललहरी-लसित-फेनिल-पयो-ललिता-न्तरालं-तत्र-पटवः प्रबला ये पवना वायवस्तेषां या आहतिः-आघातः, तया समुच्छलन्ती-उद्गच्छन्ती जलतरङ्ग परम्परा-जलतरङ्गमाला, तया संघट्टिता:= संघर्ष प्राप्ताः तटपरावृत्ता-तोरान्नित्ताः लोलाचनलाश्च या लहयः = महातरङ्गास्ताभिलेसितं शोभितं फेनिलं = फेनयुक्तं च यत् पयोजलं तेन • ललितं = शोभनम् अन्तराल = मध्यभागो उसमें उपर उछलते थे। इन सबके उछलने से उस सागर में असाधारण तरगे उत्पन्न होती थीं। उन तरंगों में नाना प्रकार के जलजन्तु उतराते थे। उस सागर में बहुत-सी सरिताओं (नदियों) का संगम होता था, और उस संगम के कारण उसके जल का अभ्युदय हो रहा था। उसमें सर्वत्र और सभी तरह लहरों पर लहरें लहरा रही थीं। वह हल्की-हल्की तरंगों की छटा से युक्त था। प्रबल पवन के आघात से एक तरग उठती, उससे दूसरी तरंग उत्पन्न होती, इस प्रकार तरंगों की परम्परा पैदा हो जाती थी । वह तरंगपरम्परा जाकर किनारे से टक्कर खाती थी। इस टक्कर से जो चंचल लहरें उत्पन्न होती थीं, उनके लौटने से जल में फेन उत्पन्न होते थे। इन फेनों से युक्त जल के कारण सागर का मध्यभाग बड़ा ही मुहावना ઉછળવાને કારણે તે સાગરમાં અસાધારણ લહે ઉત્પન્ન થતી હતી તે લહેરેમાં વિવિધ પ્રકારનાં જળજતુએ ઉભરાતાં હતાં તે સાગરમાં ઘણી નદીઓને સંગમ થતો હતો, અને તે સંગમને લીધે તેના પાણીમાં વધારો થત હતું. તેમાં સર્વત્ર અને બધી તરફ લહેર પર લહેરો ઉછળતી હતી. તે નાનાં નાનાં તરંગોની છટાવાળો હતો. પ્રબળ પવનના આઘાતથી એક લહેર પેદા થતી, તેમાંથી બીજી લહેર પેિદા થતી, એ રીતે લહેરાની પરંપરા પેદા થતી હતી. તે તરંગપરંપરા જઈને કિનારાની સાથે અથડાતી હતી. આ અથડાટથી જે ચંચળ લહેરો ઉત્પન્ન થતી તે પાછી ફરવાથી પાણીમાં ફીણ ઉત્પન્ન થતાં હતા. તે ફીણવાળા જળને લીધે સાગરને મધ્યભાગ ઘણો જ સુંદર क्षीरसागर स्वम वर्णनम्. ॥४४९॥ Mad શ્રી કલ્પ સૂત્ર: ૦૧

Loading...

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596