Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
कल्प
श्रीकल्प
मञ्जरी
त्रे
महास्वमा इमे-गजः१ वृषभा२ सिंहः३ लक्ष्मीः४ दाम५ शशी६ दिनकरः७ ध्वजः८ कुम्भः९ पद्मसरः१० सागरः११ विमानभवनम् १२ रत्नोच्चयः१३ शिखी१४ च ॥०१४॥
टीका-"तए णं सा तिसला" इत्यादि । ततः हरिणैगमेषिदेवप्रतिगमनानन्तरं सा-तद्देवसंहृतगर्भधारिणी त्रिशला क्षत्रियाणी तस्मिन् तादृशे-अपूर्वपुण्यप्रतापप्राप्ये वरभवने इति अग्रेण सम्बन्धः, पुनः कीदृशे वरभवने? चारुषड़दारुबंदर्यादिविविधमाणिक्यचित्रितममृणमनोहराऽऽरम्भस्तम्भोपान्तकान्तशालभञ्जिकामचुमणिकाञ्चनरत्नबन्धुरशिखरनिःशङ्कविटङ्कविशालविविधमणिजालद्विदलचन्द्रप्रकाशमानबहुरूपाङ्करत्ररचितसोपानपरम्परानियूहसमूहमु - न्दरान्तरकनककिङ्किणीकाशिकनकालिकाचन्द्रशालिकाविविधविभक्तिकलिते-चारुषड्दारुमभृतीनांचन्द्रशालिकापर्यन्तानां या विविधाः विभक्तयो-विभागास्तैः कलिते युक्ते, तत्र-चारुषड्दारूणि सुन्दरपटसंख्यककाष्ठानि, इमानि गृह
टीका
॥३९२॥
राजभवन
वर्णनम्.
देखे और जाग उठी। वे चौदह स्वम ये हैं-(१) गज (२) वृषभ (३) सिंह (४) लक्ष्मी (५) माला (६) चन्द्र (७) सूर्य (८) ध्वजा (९) कुंभ (१०) पद्मसर (११) सागर (१२) विमान-भवन (१३) रत्न-राशि (१४) अग्नि ॥ १४॥
टीका का अर्थ-'तए णं सा तिसला' इत्यादि । तब हरिणैगमेषी देव के लौट जाने पर, देव द्वारा संहरण किये हुए गर्भ को धारण करने वाली उस त्रिशला क्षत्रियाणी ने अपूर्व पुण्य के प्रताप से प्राप्त होने योग्य उत्तम भवन में, शय्या पर सोते समय चौदह महास्वप्न देखे, वह भवन किस प्रकार का था सो बतलाते हैं।
वह भवन सुन्दर पडदारु से लेकर चन्द्रशाला तक के अनेक विभागों से युक्त था। सुन्दर छह
(१) (२) वृषभ (3) सिंह (४) भी (५) भाणा (6) 'द्र (७) सूर्य (८) 401 () -४६श (१०) पसरावर (११) सा१२ (१२) विभान-भवन (13) रत्नाशि (१४) निशिमा, ५२ना यौह स्वप्नांना सुम भनुभव भरतi. ते बी . (२०१४)
aiन। मथ- 'तए सा तिसला त्याहि. त्यारे शिशमेवी व पाछ। यो पछी, १५3 सहर કરાયેલા ગર્ભને ધારણ કરનારી ત્રિશલા ક્ષત્રિયાણીએ અપૂર્વ પુણ્યના પ્રતાપે પ્રાપ્ત થવા લાયક ઉત્તમ ભવનમાં, શમ્યા પર સૂતી વખતે ચૌદ મહાસ્વને જોયાં. તે ભવન કેવું હતું તે બતાવે છે–
તે ભવન સુંદર ષટ્ટાથી લઈને ચંદ્રશાળા સુધીના અનેક વિભાગે વાળું હતું. સુંદર છ કાઠેને પડદારુ
|३९२॥
શ્રી કલ્પ સૂત્ર: ૦૧