Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
सूत्रे ॥४१७॥
नव्यभव्याननां-दिव्य शोभनं नव्यं नवीनं भव्य सौम्यम् आनन-मुखं यस्यास्ताम्, तथा-कर-चरण-संस्थितस्वस्तिक-शङ्खाङ्कश-चक्रादि-शुभरेखां-करचरण संस्थिता विद्यमानाः स्वस्तिकशङ्खाङ्कुशचक्रादयः शुभरेखा यस्यास्ताम्-करचरणे शङ्कादिशुभ्ररेखायुक्ताम्, तथा-सुकुमारकरशाखालेखा-सुकुमारा-कोमला करशाखालेखा अङ्ग
कल्पल्यावलियस्यास्ताम् - सुकुमाराङ्गलिशोभिताम्, तथा-जात्याञ्जन-भ्रमर-जलधरनिकर-रिष्टक - गवल-गुलिक-कज्जल
मञ्जरी रोचिः-सम-संहत-तनुतर-मृदुल-मञ्जुल-रोमावलि-तत्र जात्याञ्जन श्रेष्ठकज्जलम्. भ्रमराः, जलधरनिकरः- टोका जलधराः मेघाः तेषां निकरः समूहः, रिष्टकम्-श्यामरत्नविशेषः,गवलं महिषशृङ्ग, गुलिका-नीलद्रव्यं, कज्जलं च,तेषां यद् रोचिः कान्तिः तदिव रोचिर्यस्याः सा तथाभूता समा-तुल्या संहिता-मिलिता तनुतरा=अतिमूक्ष्मा मृदुला कोमला मञ्जुला शोभना रोमावलिः रोमसमूहो यस्यास्ताम्, तथा-स्फोत-नवनीत-चिक्कण-पाणिरुहा-वलिं-स्फीत= स्वच्छं यत् नवनीत='माखन' इति भाषाप्रसिद्धम् तद्वत्, चिक्कणा-स्निग्धा पाणिरुहावलिः नखसमूहो यस्यास्ताम्, तथाकनक-कच्छप-पृष्ठ-मृष्ट-विशिष्ट-चरण-युगलां-कनककच्छपः-स्वर्णरचितकच्छपः तस्य यत् पृष्ठं तद्वन् उपचितं,मृष्टं
विशुद्ध विशिष्टं सामुद्रिकलक्षणान्वितं चरणयुगलं यस्यास्ताम्, तथा-कुण्डल-परिमण्डित-ललित-कपोल-मण्डलां__ स्थान पर बैठी हुई थी। उसका मुख दिव्य, नूतन एवं भव्य था। उसके हाथों और पैरों में स्वस्तिक, लक्ष्मीस्वप्न
शंख, अंकुश और चक्र आदि की शुभ रेखाएँ अंकित थीं। उसकी उँगलियों की पंक्ति अतीव सुकुमार-कोमल वर्णनम्. थी। उसकी रोमावली उत्तम अंजन, भ्रमर, मेघ-समूह, अरिष्ट-कालारत्नविशेष, भैंस के सींग, नील और कजल के समान आभावाली-काली, सरीखी, मिली हुई, बहुत बारीक, कोमल और सुशोभन थी। उसके नखों का समूह स्वच्छ मक्खन के समान स्निग्ध था। चरणयुगल स्वर्णनिर्मित कच्छप की पीठ के समान उन्नत-भरा हुआ, विशुद्ध और सामुद्रिक शास्त्र में वर्णित लक्षणों से युक्त था। उसका ललित कपोल-मण्डल સ્થાન પર બેઠી હતી. તેનું મુખ દિવ્ય, નૂતન અને ભવ્ય હતું. તેના હાથ અને પગમાં સાથિ, શંખ, અંકુશ અને ચક વગેરેની શુભ રેખાઓ અંકિત હતી. તેની આંગળીની હાર અત્યંત સુકુમાર-કોમળ હતી. તેની રામાવલી ઉત્તમ આંજણ, ભ્રમર, મેઘ-સમૂહ, અરિષ્ટ (ખાસ પ્રકારનું કાળું રત્ન), ભેંસનાં શિંગડાં, નીલ અને કાજળના જેવી આલાવાળી-કાળાં, સરખી, મળી ગયેલી, ઘણી બારીક, કમળ અને ઘણી શેભિતાં હતાં. તેના નખને સમૂહ સ્વચ્છ તથા માખણ જે મુલાયમ હતે. ચરણ યુગલ સેનાના બનાવેલા કચ્છપની (કાચબાની) પીઠના જેવા ઊંચા-ભરાવદાર, વિશુદ્ધ તથા સામુદ્રિક શાસ્ત્રમાં વર્ણવેલાં લક્ષણવાળાં હતાં. તેનું સુંદર કપલ-મંડલ કુંડળ વડે તેવું
AMER
શ્રી કલ્પ સૂત્ર: ૦૧