Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
कल्पमञ्जरी टीका
॥४१८॥
कुण्डलाभ्यां परिमण्डिते अतिशोभिते कपोलमण्डले यस्यास्ताम्, तथा-स्फार-हार-राजमान-सार्वर्तुक-सुगन्धिकुसुम-ललाम-दाम-परिणद्ध-वक्षःस्थलां-स्फारो-विशालः हार:=मुक्ताहारः राजमान-शोभमानं यत् सार्वर्तुकसुगन्धिकुसुमललामदाम-सर्वऋतुजातशोभनगन्धवत्पुष्पसुन्दरमाल्यं च ताभ्यां परिणद्धं युक्तं वक्षःस्थलं यस्यास्ताम्, तथा-उन्नत-मांसल-मृदुल-तनु-लताम्-उन्नता-उच्छ्रिता मांसला-पुष्टा मृदुला कोमला तनुलता=शरीररूपलता यस्यास्ताम्-सर्वाङ्गसुन्दराङ्गीमित्यर्थः, तथा-मञ्जुल-मणिगण-कण-खचित-काश्चन-काश्ची-चञ्चित-कटितटांमञ्जुलाः सुन्दरा ये मणयस्तेषां गणः समूहस्तस्य कणा लघुरवण्डाः तैः खचिता युक्ता या काश्चनकाची स्वर्णमेखला तया चत्रितं-शोभितं कटितटं यस्यास्ताम्, तथा-चन्द्रार्द्धसमललाटां-चन्द्रार्द्धन सम-तुल्यं ललाटं= मस्तकं यस्यास्ताम्-अर्द्धचन्द्राकारललाटवतीम्, तथा-नानामणि-कनक-रत्न-विमल-महातपनीय-रचित-भूषणहारा- हार - प्रयुक्तरत्नकुण्डल-व्यामुक्तक-हेमजाल-मणिजाल-कनकजाल-मूत्रक-तिलक-फुल्लक-सिद्धाथिका-कर्णवालिका-शशि-सूर-वृषभवक्त्रक-तलभङ्गक त्रुटित-हस्तमालक-हर्ष-केयूर - वलय-पालम्बा -गुलीयक-बलाक्षदीनारमालिका-प्रतरक-परिहार्यक-पादजाल - घण्टिका-किङ्किणी - रत्नोरुजालच्छर्दितवरनूपुर - चलनमालिकाकनकनिगड-जालक-मकरमुखविराजमाननूपुर-प्रचलित-शब्दव द्रुचिरा-ऽऽभरणां-तत्र - नाना=अनेकानि मणिकनकरत्नविमलमहातपनीयरचितभूषणानि-मणयः चन्द्रकान्तवैदूर्यादयः, कनकं सामान्यं स्वर्ण, रत्नानि अङ्कस्फकुंडलों से अलंकृत था। वक्षस्थल विशाल मोतियों के हार से शोभायमान था और सब ऋतुओं में उत्पन्न होनेवाले सुन्दर गंधयुक्त पुष्पों की माला से युक्त था। उसकी शरीररूपी लता ऊँची, पुष्ट और कोमल थी, अर्थात् वह सर्वांगसुन्दरी थी। मनोरम मणियों के समूह के छोटे-छोटे खंडों से युक्त सोने की करधनी से उसका कटिभाग शोभायमान हो रहा था। उसका मस्तक (ललाट) आधे चन्द्रमा के समान था। अनेक चन्द्रकान्त तथा वैडूर्य आदि मणियों, सामान्य सुवर्ण तथा अंक, स्फटिक एवं लोहिताक्ष आदि रत्नों और उत्तम स्वौँ શોભતું હતું. તેનું વક્ષસ્થળ વિશાળ મોતિએના હારથી શોભતું હતું અને બધી ઋતુઓમાં ઉત્પન્ન થતાં સુંદર ગંધવાળાં પુષ્પની માળાથી યુક્ત હતું. તેના શરીરરૂપી લતા ઉંચી પુષ્ટ અને કેમળ હતાં એટલે કે તે સર્વાગ સુંદર હતાં. મનહર મણીઓના સમૂહના નાના નાના ખડાવાળા સેનાની સેર વડે તેને કટિ પ્રદેશ શેભતે હતે. તેનું કપાળ અર્ધચન્દ્રમાં જેવું હતું. અનેક ચન્દ્રકાન્ત તથા વય આદિ મણીએ. સામાન્ય સુવર્ણ તથા અંકરત્ન સ્ફટિકરન, અને લેહિતાક્ષ આદિ રત્નો અને ઉત્તમ સુવર્ણના બનાવેલાં ઘરેણાં હતાં, તથા હાર-અઢાર લટને, જે
लक्ष्मीस्वामवर्णनम् .
॥४१८॥
શ્રી કલ્પ સૂત્ર: ૦૧