Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
न
श्रीकल्प
सूत्रे
॥४३७॥
मयूरपिच्छानि तैः विलसितः शोभितो मूर्धा अग्रभागो यस्य तम्, तथा-परिलम्बित-नानाविध-सुरभि-कुसुमसज-परिलम्बिताः-परितः चतसृषु दिक्षु लम्बिताः स्थापिताः नानाविधसुरभिकुसुमस्रजः अनेकप्रकारकसुगन्धिपुपमाला यत्र तं तथाविधं ध्वज पताकां पश्यति ॥मू० २२॥
९-पुण्णरययकलससुमिणे मूलम्-तओ पुण सा जच्च-कंचण-चंचमाण-रूवं सकल-मंगल-सरूवं अमल-कमल-कुल-मंडियं असपत्त-रयण-मंजुल-कमला-रोविय-बरकमल-पइट्ठाणं सुरभि-वरवारि-पडिपुण्णं चंदण-कय-चच्चियं आविद्धकंठेगुणं अणुवममुसमं तय-हिटिय-देव-सेवियं कमलपुष्फ-पिहाण-पिहियं सोम्मकमलानिलयं, नयणामियंजणायमाणं सव्वो समंता पभासमाणं अइसयसोहमाण सयल-उउ-अणूण-सुरहि-प्पसूण-चारु-गंथिय-अतुल्ल-मल्लललिय-गलतला-भरणं पुण्ण पाव-कलाव-विगलं हार-द्धहार-परिमंडिय-गलं मंगलं सय-प्पहा-पणासिय-तमसं रयण-जडिय-कलसं पासइ ॥१० २३॥
९-पूर्णरजतकलशस्वप्नः छाया-ततः पुनः सा जात्य-काश्चन-चञ्च-द्रपं सकल-मङ्गल-स्वरूपम् अमल-कमल-कुल-मण्डितम् वर्गों के मयूरपिच्छों से सुशोभित थी। उसके चारों तरफ नाना प्रकार की सुगंध-संपन्न पुष्पों की मालाएँ लटक रही थीं ॥सू०२२॥
९-पूर्णरजतकुम्भ का स्वप्न मूल का अर्थ-तओ पुण सा' इत्यादि । तदनन्तर त्रिशला देवीने उत्तम वर्ण के सुवर्ण के समान शोभमान, समस्त मंगल स्वरूप, विमल कमलों के समूह से शोभित, अनुपम रत्नों द्वारा निर्मित વડે અત્યન્ત રમણીય હતું. તેની ચારે તરફ વિવિધ જાતના સુગંધીદાર ફૂલોની માળાઓ લટકતી હતી. (સૂ૨૨)
૯-પૂર્ણરજત કુંભનું સ્વપ્ન भूजन। अर्थ -'तओ पुण सा' त्याहि. त्या२ पछी शिक्षा राक्षीमे, यांना लनु' ५५५अनुलव्यु. આ કુંભ કેવું હતું ? તેનું વર્ણન આ પ્રમાણે છે–
આ કળશ વેતવર્ણો અને ભાયમાન હતું. સર્વ મંગળમય ચિહ્નોવાળા જણાતે. તેમાં વિમળ કમળાના
व पूर्णरजतकलशस्वमवर्णनम्.
।।४३७॥
શ્રી કલ્પ સૂત્રઃ ૦૧