Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्पसूत्रे ॥४२१ ।।
हर हर प्रका
EVAN
कचनिचयां - पाणी= इस्तावेव यौ पल्लवौ ताभ्यां गृहीतः = धृतः भ्रमरनिकरविडम्बी = भ्रमरसमूहसदृशः लम्बमानः= आयतः शोभमानः सुन्दरः कचनिचयः = केशसमूहो यया सा ताम्, तथा सुन्दर - वदन- करचरण- नयन-लावण्य-रूपयौवन- कलिताम् - सुन्दरं = मनोहरं यत् वदनकरचरणनयनं लावण्यं रूपं यौवनं च तैः कलितां = युक्ताम्, तथा प्रतिपूर्ण - सर्वाङ्गोपाङ्ग-ललिताम्- प्रतिपूर्णानि=परिपुष्टानि यानि सर्वाणि = समस्तानि श्रङ्गोपाङ्गानि = अवयवप्रत्यवयवाः तैः ललितां= शोभिताम्, तथा-कर-चरणो तमाङ्ग-प्रमुखाङ्गोपाङ्ग सङ्गत-मणिगण-काञ्चन-रत्न- रचिता-ऽऽभरण-किरण-नाशितान्धतमसाम्-- करौ हस्तौ चरणौ, उत्तमाङ्गं शिरश्चैतानि प्रमुखानि = आदीनि येषां तानि यानि अङ्गोपाङ्गानि, तत्र सङ्गतानि-लग्नानि यानि मणिगण- काञ्चन-रत्न- रचितानि = मणिसमूहसुवर्णरत्न निर्मितानि आभरणानि= भूषणानि तेषां किरणैः = प्रकाशैः नाशितं = दूरीकृतम् अन्धतमसं - निविडान्धकारी यया ताम्, तथा विगताऽऽमर्षाम् = क्रोधरहितां - शान्तामित्यर्थः, तथा-विमलकान्तिसमुद्योतितदशदिशाम् - विमलया= स्वच्छया कान्त्या - स्वदेह प्रकाशेन समुद्योतिताः = प्रकाशिताः दश दिशा यया ताम्, तथा - कमलाकर - कमल - निवासिनीं - कमलाकरः = सरोवरः, तत्र - स्थितं यत् कमलं तत्र निवसतीत्येवंशीलाम्, तथा-सकल जन - मनो-हृदय-महादिनीं सकलजनानां सर्वलोकानां मनः=
के समान दोनों नेत्र विशाल थे । हस्तरूपी पल्लवों द्वारा गृहीत, भ्रमर समूह के समान (काला), लम्बा और सुन्दर केश- समूह था । मनोहर मुख, हाथ, पैर, और नयन वाली थी, तथा लावण्य, रूप और यौवन पट समस्त अंगों - उपांगों से शोभायमान थी । करयुगल, चरणयुगल, मस्तक, आदि अंगोपांगों में पहने हुए मणिसमूह, स्वर्ण और रत्नों के बने आभूषणों के प्रकाश से उसने सघन अंधकार को दूर कर दिया था । वह शान्त स्वरूप वाली थी। अपने शरीर की स्वच्छ कान्ति से उसने दशों दिशाओं को प्रकाशित कर दिया था । सरोवर में स्थित कमल में निवास करने वाली, सब लोगों के
આંખા વિશાળ હતી. હાથરૂપી પલ્લવા દ્વારા પકડેલા, ભમરાઓના સમૂહ જેવા કાળા લાંબે અને સુંદર કેશसमूह हतां ते मनोहर भुख, हाथ, पण, अने नयनवाणी हती, तथा लावण्य, ३५ भने यौवन संपन्न हती. पुष्ट समस्त अंगो- उपांगोथी शोलायमान हती. ४२ युगल, यर-युगल, भस्त४, माहि मांग- उपांगोमां પહેરેલા મણિ સમૂહ, સુવર્ણ અને રત્નાનાં અનાવેલાં આભૂષણેાના પ્રકાશથી તેણે ઘાટા અંધકારને દૂર કરી નાખ્યા, તે શાંત સ્વરૂપવાળી હતી. પેાતાનાં શરીરની સ્વચ્છ કાન્તિ વડે તેણે દસે દિશાઓને પ્રકાશિત કરી દીધી હતી.
શ્રી કલ્પ સૂત્ર : ૦૧
歐風雲海
कल्प
मञ्जरी टीका
लक्ष्मीस्वमवर्णनम्.
॥४२१॥